Sacred Texts 
Hinduism 
Index 
English 
Rig Veda Book 2 Index 
Previous 
Next 
Rig Veda Book 2 Hymn 30
रतं देवाय कर्ण्वते सवित्र इन्द्रायाहिघ्ने न रमन्त आपः | 
अहर-अहर्यात्यक्तुरपां कियात्या परथमः सर्ग आसाम || 
यो वर्त्राय सिनमत्राभरिष्यत पर तं जनित्री विदुष उवाच | 
पथो रदन्तीरनु जोषमस्मै दिवे-दिवे धुनयो यन्त्यर्थम || 
ऊर्ध्वो हयस्थादध्यन्तरिक्षे.अधा वर्त्राय पर वधंजभार | 
मिहं वसान उप हीमदुद्रोत तिग्मायुधो अजयच्छत्रुमिन्द्रः || 
बर्हस्पते तपुषाश्नेव विध्य वर्कद्वरसो असुरस्य वीरान | 
यथा जघन्थ धर्षता पुरा चिदेवा जहि शत्रुमस्माकमिन्द्र || 
अव कषिप दिवो अश्मानमुच्चा येन शत्रुं मन्दसानो निजूर्वाः | 
तोकस्य सातौ तनयस्य भूरेरस्मानर्धं कर्णुतादिन्द्र गोनाम || 
पर हि करतुं वर्हथो यं वनुथो रध्रस्य सथो यजमानस्य चोदौ | 
इन्द्रासोमा युवमस्मानविष्टमस्मिन भयस्थे कर्णुतमु लोकम || 
न मा तमन न शरमन नोत तन्द्रन न वोचाम मा सुनोतेति सोमम | 
यो मे पर्णाद यो ददद यो निबोधाद यो मा सुन्वन्तमुप गोभिरायत || 
सरस्वति तवमस्मानविड्ढि मरुत्वती धर्षती जेषि शत्रून | 
तयं चिच्छर्धन्तं तविषीयमाणमिन्द्रो हन्ति वर्षभं शण्डिकानाम || 
यो नः सनुत्य उत वा जिघत्नुरभिख्याय तं तिगितेन विध्य | 
बर्हस्पत आयुधैर्जेषि शत्रून दरुहे रीषन्तं परि धेहि राजन || 
अस्माकेभिः सत्वभिः शूर शूरैर्वीर्य कर्धि यानि ते कर्त्वानि | 
जयोगभूवन्ननुधूपितासो हत्वी तेशामा भरानो वसूनि || 
तं वः शर्धं मारुतं सुम्नयुर्गिरोप बरुवे नमसा दैव्यं जनम | 
यथा रयिं सर्ववीरं नशामहा अपत्यसाचं शरुत्यं दिवे-दिवे ||
ṛtaṃ devāya kṛṇvate savitra indrāyāhighne na ramanta āpaḥ | 
ahar-aharyātyakturapāṃ kiyātyā prathamaḥ sargha āsām || 
yo vṛtrāya sinamatrābhariṣyat pra taṃ janitrī viduṣa uvāca | 
patho radantīranu joṣamasmai dive-dive dhunayo yantyartham || 
ūrdhvo hyasthādadhyantarikṣe.adhā vṛtrāya pra vadhaṃjabhāra | 
mihaṃ vasāna upa hīmadudrot tighmāyudho ajayacchatrumindraḥ || 
bṛhaspate tapuṣāśneva vidhya vṛkadvaraso asurasya vīrān | 
yathā jaghantha dhṛṣatā purā cidevā jahi śatrumasmākamindra || 
ava kṣipa divo aśmānamuccā yena śatruṃ mandasāno nijūrvāḥ | 
tokasya sātau tanayasya bhūrerasmānardhaṃ kṛṇutādindra ghonām || 
pra hi kratuṃ vṛhatho yaṃ vanutho radhrasya stho yajamānasya codau | 
indrāsomā yuvamasmānaviṣṭamasmin bhayasthe kṛṇutamu lokam || 
na mā taman na śraman nota tandran na vocāma mā sunoteti somam | 
yo me pṛṇād yo dadad yo nibodhād yo mā sunvantamupa ghobhirāyat || 
sarasvati tvamasmānaviḍḍhi marutvatī dhṛṣatī jeṣi śatrūn | 
tyaṃ cicchardhantaṃ taviṣīyamāṇamindro hanti vṛṣabhaṃ śaṇḍikānām || 
yo naḥ sanutya uta vā jighatnurabhikhyāya taṃ tighitena vidhya | 
bṛhaspata āyudhairjeṣi śatrūn druhe rīṣantaṃ pari dhehi rājan || 
asmākebhiḥ satvabhiḥ śūra śūrairvīrya kṛdhi yāni te kartvāni | 
jyoghabhūvannanudhūpitāso hatvī teśāmā bharāno vasūni || 
taṃ vaḥ śardhaṃ mārutaṃ sumnayurghiropa bruve namasā daivyaṃ janam | 
yathā rayiṃ sarvavīraṃ naśāmahā apatyasācaṃ śrutyaṃ dive-dive ||
Next: Hymn 31