Sacred Texts 
Hinduism 
Index 
English 
Rig Veda Book 2 Index 
Previous 
Next 
Rig Veda Book 2 Hymn 27
इमा गिर आदित्येभ्यो घर्तस्नूः सनाद राजभ्यो जुह्वा जुहोमि | 
शर्णोतु मित्रो अर्यमा भगो नस्तुविजातो वरुणो दक्षो अंशः || 
इमं सतोमं सक्रतवो मे अद्य मित्रो अर्यमा वरुणो जुषन्त | 
आदित्यासः शुचयो धारपूता अव्र्जिना अनवद्या अरिष्टाः || 
त आदित्यास उरवो गभीरा अदब्धासो दिप्सन्तो भूर्यक्षाः | 
अन्तः पश्यन्ति वर्जिनोत साधु सर्वं राजभ्यः परमा चिदन्ति || 
धारयन्त आदित्यासो जगत सथा देवा विश्वस्य भुवनस्य गोपाः | 
दीर्घाधियो रक्षमाणा असुर्यं रतावानश्चयमाना रणानि || 
विद्यामादित्या अवसो वो अस्य यदर्यमन भय आ चिन मयोभु | 
युष्माकं मित्रावरुणा परणीतौ परि शवभ्रेव दुरितानिव्र्ज्याम || 
सुगो हि वो अर्यमन मित्र पन्था अन्र्क्षरो वरुण साधुरस्ति | 
तेनादित्या अधि वोचता नो यछता नो दुष्परिहन्तु शर्म || 
पिपर्तु नो अदिती राजपुत्राति दवेषांस्यर्यमा सुगेभिः | 
बर्हन मित्रस्य वरुणस्य शर्मोप सयाम पुरुवीरा अरिष्टाः || 
तिस्रो भूमीर्धारयन तरीन्रुत दयून तरीणि वरता विदथे अन्तरेषाम | 
रतेनादित्या महि वो महित्वं तदर्यमन वरुण मित्र चारु || 
तरी रोचना दिव्या धारयन्त हिरण्ययाः शुचयो धारपूताः | 
अस्वप्नजो अनिमिषा अदब्धा उरुशंसा रजवे मर्त्याय || 
तवं विश्वेषां वरुणासि राजा ये च देवा असुर ये च मर्ताः | 
शतं नो रास्व शरदो विचक्षे.अच्यामायूंषि सुधितानि पूर्वा || 
न दक्षिणा वि चिकिते न सव्या न पराचीनमादित्या नोतपश्चा | 
पाक्या चिद वसवो धीर्या चिद युष्मानीतो अभयंज्योतिरश्याम || 
यो राजभ्य रतनिभ्यो ददाश यं वर्धयन्ति पुष्टयश्चनित्याः | 
स रेवान याति परथमो रथेन वसुदावा विदथेषु परशस्तः || 
शुचिरपः सूयवसा अदब्ध उप कषेति वर्द्धवयाः सुवीरः | 
नकिष टं घनन्त्यन्तितो न दूराद य आदित्यानां भवति परणीतौ || 
अदिते मित्र वरुणोत मर्ळ यद वो वयं चक्र्मा कच्चिदागः | 
उर्वश्यामभयं जयोतिरिन्द्र मा नो दीर्घा अभि नशन तमिस्राः || 
उभे अस्मै पीपयतः समीची दिवो वर्ष्टिं सुभगो नाम पुष्यन | 
उभा कषयावाजयन याति पर्त्सूभावर्धौ भवतः साधू अस्मै || 
या वो माया अभिद्रुहे यजत्राः पाशा आदित्या रिपवे विच्र्त्ताः | 
अश्वीव तानति येषं रथेनारिष्टा उरावा शर्मन सयाम || 
माहं मघोनो वरुण परियस्य भूरिदाव्न आ विदं शूनमापेः | 
मा रायो राजन सुयमादव सथां बर्हद वदेम ... ||
imā ghira ādityebhyo ghṛtasnūḥ sanād rājabhyo juhvā juhomi | 
śṛṇotu mitro aryamā bhagho nastuvijāto varuṇo dakṣo aṃśaḥ || 
imaṃ stomaṃ sakratavo me adya mitro aryamā varuṇo juṣanta | 
ādityāsaḥ śucayo dhārapūtā avṛjinā anavadyā ariṣṭāḥ || 
ta ādityāsa uravo ghabhīrā adabdhāso dipsanto bhūryakṣāḥ | 
antaḥ paśyanti vṛjinota sādhu sarvaṃ rājabhyaḥ paramā cidanti || 
dhārayanta ādityāso jaghat sthā devā viśvasya bhuvanasya ghopāḥ | 
dīrghādhiyo rakṣamāṇā asuryaṃ ṛtāvānaścayamānā ṛṇāni || 
vidyāmādityā avaso vo asya yadaryaman bhaya ā cin mayobhu | 
yuṣmākaṃ mitrāvaruṇā praṇītau pari śvabhreva duritānivṛjyām || 
sugho hi vo aryaman mitra panthā anṛkṣaro varuṇa sādhurasti | 
tenādityā adhi vocatā no yachatā no duṣparihantu śarma || 
pipartu no aditī rājaputrāti dveṣāṃsyaryamā sughebhiḥ | 
bṛhan mitrasya varuṇasya śarmopa syāma puruvīrā ariṣṭāḥ || 
tisro bhūmīrdhārayan trīnruta dyūn trīṇi vratā vidathe antareṣām | 
ṛtenādityā mahi vo mahitvaṃ tadaryaman varuṇa mitra cāru || 
trī rocanā divyā dhārayanta hiraṇyayāḥ śucayo dhārapūtāḥ | 
asvapnajo animiṣā adabdhā uruśaṃsā ṛjave martyāya || 
tvaṃ viśveṣāṃ varuṇāsi rājā ye ca devā asura ye ca martāḥ | 
śataṃ no rāsva śarado vicakṣe.acyāmāyūṃṣi sudhitāni pūrvā || 
na dakṣiṇā vi cikite na savyā na prācīnamādityā notapaścā | 
pākyā cid vasavo dhīryā cid yuṣmānīto abhayaṃjyotiraśyām || 
yo rājabhya ṛtanibhyo dadāśa yaṃ vardhayanti puṣṭayaścanityāḥ | 
sa revān yāti prathamo rathena vasudāvā vidatheṣu praśastaḥ || 
śucirapaḥ sūyavasā adabdha upa kṣeti vṛddhavayāḥ suvīraḥ | 
nakiṣ ṭaṃ ghnantyantito na dūrād ya ādityānāṃ bhavati praṇītau || 
adite mitra varuṇota mṛḷa yad vo vayaṃ cakṛmā kaccidāghaḥ | 
urvaśyāmabhayaṃ jyotirindra mā no dīrghā abhi naśan tamisrāḥ || 
ubhe asmai pīpayataḥ samīcī divo vṛṣṭiṃ subhagho nāma puṣyan | 
ubhā kṣayāvājayan yāti pṛtsūbhāvardhau bhavataḥ sādhū asmai || 
yā vo māyā abhidruhe yajatrāḥ pāśā ādityā ripave vicṛttāḥ | 
aśvīva tānati yeṣaṃ rathenāriṣṭā urāvā śarman syāma || 
māhaṃ maghono varuṇa priyasya bhūridāvna ā vidaṃ śūnamāpeḥ | 
mā rāyo rājan suyamādava sthāṃ bṛhad vadema ... ||
Next: Hymn 28