Sacred Texts 
Hinduism 
Index 
English 
Rig Veda Book 2 Index 
Previous 
Next 
Rig Veda Book 2 Hymn 26
रजुरिच्छंसो वनवद वनुष्यतो देवयन्निददेवयन्तमभ्यसत | 
सुप्रावीरिद वनवत पर्त्सु दुष्टरं यज्वेदयज्योर्वि भजाति भोजनम || 
यजस्व वीर पर विहि मनायतो भद्रं मनः कर्णुष्व वर्त्रतूर्ये | 
हविष कर्णुष्व सुभगो यथाससि बरह्मणस पतेरव आ वर्णीमहे || 
स इज्जनेन स विशा स जन्मना स पुत्रैर्वाजं भरतेधना नर्भिः | 
देवानां यः पितरमाविवासति शरद्धामना हविषा बरह्मणस पतिम || 
यो अस्मै हव्यैर्घ्र्तवद्भिरविधत पर तं पराचा नयति बरह्मणस पतिः | 
उरुष्यतीमंहसो रक्षती रिषो.अंहोश्चिदस्मा उरुचक्रिरद्भुतः ||
ṛjuricchaṃso vanavad vanuṣyato devayannidadevayantamabhyasat | 
suprāvīrid vanavat pṛtsu duṣṭaraṃ yajvedayajyorvi bhajāti bhojanam || 
yajasva vīra pra vihi manāyato bhadraṃ manaḥ kṛṇuṣva vṛtratūrye | 
haviṣ kṛṇuṣva subhagho yathāsasi brahmaṇas paterava ā vṛṇīmahe || 
sa ijjanena sa viśā sa janmanā sa putrairvājaṃ bharatedhanā nṛbhiḥ | 
devānāṃ yaḥ pitaramāvivāsati śraddhāmanā haviṣā brahmaṇas patim || 
yo asmai havyairghṛtavadbhiravidhat pra taṃ prācā nayati brahmaṇas patiḥ | 
uruṣyatīmaṃhaso rakṣatī riṣo.aṃhościdasmā urucakriradbhutaḥ ||
Next: Hymn 27