Sacred Texts 
Hinduism 
Index 
English 
Rig Veda Book 2 Index 
Previous 
Next 
Rig Veda Book 2 Hymn 25
इन्धानो अग्निं वनवद वनुष्यतः कर्तब्रह्मा शूशुवद रातहव्य इत || 
जातेन जातमति स पर सर्स्र्ते यं-यं युजंक्र्णुते बरह्मणस पतिः || 
वीरेभिर्वीरान वनवद वनुष्यतो गोभी रयिं पप्रथद बोधति तमना | 
तोकं च तस्य तनयं च वर्धते यं-यं ... || 
सिन्धुर्न कषोदः शिमीवान रघायतो वर्षेव वध्रीन्रभि वष्ट्योजसा | 
अग्नेरिव परसितिर्नाह वर्तवे यं-यं .. || 
तस्मा अर्षन्ति दिव्या असश्चतः स सत्वभिः परथमो गोषुगछति | 
अनिभ्र्ष्टतविषिर्हन्त्योजसा यं-यं ... || 
तस्मा इद विश्वे धुनयन्त सिन्धवो.अछिद्रा शर्म दधिरे पुरूणि | 
देवानां सुम्ने सुभगः स एधते यं-यं ... ||
indhāno aghniṃ vanavad vanuṣyataḥ kṛtabrahmā śūśuvad rātahavya it || 
jātena jātamati sa pra sarsṛte yaṃ-yaṃ yujaṃkṛṇute brahmaṇas patiḥ || 
vīrebhirvīrān vanavad vanuṣyato ghobhī rayiṃ paprathad bodhati tmanā | 
tokaṃ ca tasya tanayaṃ ca vardhate yaṃ-yaṃ ... || 
sindhurna kṣodaḥ śimīvān ṛghāyato vṛṣeva vadhrīnrabhi vaṣṭyojasā | 
aghneriva prasitirnāha vartave yaṃ-yaṃ .. || 
tasmā arṣanti divyā asaścataḥ sa satvabhiḥ prathamo ghoṣughachati | 
anibhṛṣṭataviṣirhantyojasā yaṃ-yaṃ ... || 
tasmā id viśve dhunayanta sindhavo.achidrā śarma dadhire purūṇi | 
devānāṃ sumne subhaghaḥ sa edhate yaṃ-yaṃ ... ||
Next: Hymn 26