Sacred Texts 
Hinduism 
Index 
English 
Rig Veda Book 2 Index 
Previous 
Next 
Rig Veda Book 2 Hymn 24
सेमामविड्ढि परभ्र्तिं य ईशिषे.अया विधेम नवया महा गिरा | 
यथा नो मीढ्वान सतवते सखा तव बर्हस्पतेसीषधः सोत नो मतिम || 
यो नन्त्वान्यनमन नयोजसोतादर्दर्मन्युना शम्बराणि वि | 
पराच्यावयदच्युता बरह्मणस पतिरा चाविशद वसुमन्तं वि पर्वतम || 
तद देवानां देवतमाय कर्त्वमश्रथ्नन दर्ळ्हाव्रदन्त वीळिता | 
उद गा आजदभिनद बरह्मणा वलमगूहत तमो वयचक्षयत सवः || 
अश्मास्यमवतं बरह्मणस पतिर्मधुधारमभि यमोजसात्र्णत | 
तमेव विश्वे पपिरे सवर्द्र्शो बहु साकं सिसिचुरुत्समुद्रिणम || 
सना ता का चिद भुवना भवीत्वा माद्भिः शरद्भिर्दुरो वरन्त वः | 
अयतन्ता चरतो अन्यद-अन्यदिद य चकार वयुना बरह्मणस पतिः || 
अभिनक्षन्तो अभि ये तमानशुर्निधिं पणीनां परमंगुहा हितम | 
ते विद्वांसः परतिचक्ष्यान्र्ता पुनर्यत उायन तदुदीयुराविशम || 
रतावानः परतिचक्ष्यान्र्ता पुनरात आ तस्थुः कवयो महस पथः | 
ते बाहुभ्यां धमितमग्निमश्मनि नकिः षो अस्त्यरणो जहुर्हि तम || 
रतज्येन कषिप्रेण बरह्मणस पतिर्यत्र वष्टि पर तदश्नोति धन्वना | 
तस्य साध्वीरिषवो याभिरस्यति नर्चक्षसो दर्शये कर्णयोनयः || 
स संनयः स विनयः पुरोहितः स सुष्टुतः स युधिब्रह्मणस पतिः | 
चाक्ष्मो यद वाजं भरते मती धनादित सूर्यस्तपति तप्यतुर्व्र्था || 
विभु परभु परथमं मेहनावतो बर्हस्पतेः सुविदत्राणि राध्या | 
इमा सातानि वेन्यस्य वाजिनो येन जना उभये भुञ्जते विशः || 
यो.अवरे वर्जने विश्वथा विभुर्महामु रण्वः शवसा ववक्षिथ | 
स देवो देवान परति पप्रथे पर्थु विश्वेदु तापरिभूर्ब्रह्मणस पतिः || 
विश्वं सत्यं मघवाना युवोरिदापश्चन पर मिनन्ति वरतं वाम | 
अछेन्द्राब्रह्मणस्पती हविर्नो.अन्नं युजेव वाजिना जिगातम || 
उताशिष्ठा अनु शर्ण्वन्ति वह्नयः सभेयो विप्रो भरते मती धना | 
वीळुद्वेषा अनु वश रणमाददिः स ह वाजी समिथे बरह्मणस पतिः || 
बरह्मणस पतेरभवद यथावशं सत्यो मन्युर्महि कर्माकरिष्यतः | 
यो गा उदाजत स दिवे वि चाभजन महीव रीतिः शवसासरत पर्थक || 
बरह्मणस पते सुयमस्य विश्वहा रायः सयाम रथ्यो वयस्वतः | 
वीरेषु वीरानुप परंधि नस्त्वं यदीशानो बरह्मणा वेषि मे हवम || 
बरह्मणस पते तवमस्य ... ||  
semāmaviḍḍhi prabhṛtiṃ ya īśiṣe.ayā vidhema navayā mahā ghirā | 
yathā no mīḍhvān stavate sakhā tava bṛhaspatesīṣadhaḥ sota no matim || 
yo nantvānyanaman nyojasotādardarmanyunā śambarāṇi vi | 
prācyāvayadacyutā brahmaṇas patirā cāviśad vasumantaṃ vi parvatam || 
tad devānāṃ devatamāya kartvamaśrathnan dṛḷhāvradanta vīḷitā | 
ud ghā ājadabhinad brahmaṇā valamaghūhat tamo vyacakṣayat svaḥ || 
aśmāsyamavataṃ brahmaṇas patirmadhudhāramabhi yamojasātṛṇat | 
tameva viśve papire svardṛśo bahu sākaṃ sisicurutsamudriṇam || 
sanā tā kā cid bhuvanā bhavītvā mādbhiḥ śaradbhirduro varanta vaḥ | 
ayatantā carato anyad-anyadid ya cakāra vayunā brahmaṇas patiḥ || 
abhinakṣanto abhi ye tamānaśurnidhiṃ paṇīnāṃ paramaṃghuhā hitam | 
te vidvāṃsaḥ praticakṣyānṛtā punaryata uāyan tadudīyurāviśam || 
ṛtāvānaḥ praticakṣyānṛtā punarāta ā tasthuḥ kavayo mahas pathaḥ | 
te bāhubhyāṃ dhamitamaghnimaśmani nakiḥ ṣo astyaraṇo jahurhi tam || 
ṛtajyena kṣipreṇa brahmaṇas patiryatra vaṣṭi pra tadaśnoti dhanvanā | 
tasya sādhvīriṣavo yābhirasyati nṛcakṣaso dṛśaye karṇayonayaḥ || 
sa saṃnayaḥ sa vinayaḥ purohitaḥ sa suṣṭutaḥ sa yudhibrahmaṇas patiḥ | 
cākṣmo yad vājaṃ bharate matī dhanādit sūryastapati tapyaturvṛthā || 
vibhu prabhu prathamaṃ mehanāvato bṛhaspateḥ suvidatrāṇi rādhyā | 
imā sātāni venyasya vājino yena janā ubhaye bhuñjate viśaḥ || 
yo.avare vṛjane viśvathā vibhurmahāmu raṇvaḥ śavasā vavakṣitha | 
sa devo devān prati paprathe pṛthu viśvedu tāparibhūrbrahmaṇas patiḥ || 
viśvaṃ satyaṃ maghavānā yuvoridāpaścana pra minanti vrataṃ vām | 
achendrābrahmaṇaspatī havirno.annaṃ yujeva vājinā jighātam || 
utāśiṣṭhā anu śṛṇvanti vahnayaḥ sabheyo vipro bharate matī dhanā | 
vīḷudveṣā anu vaśa ṛṇamādadiḥ sa ha vājī samithe brahmaṇas patiḥ || 
brahmaṇas paterabhavad yathāvaśaṃ satyo manyurmahi karmākariṣyataḥ | 
yo ghā udājat sa dive vi cābhajan mahīva rītiḥ śavasāsarat pṛthak || 
brahmaṇas pate suyamasya viśvahā rāyaḥ syāma rathyo vayasvataḥ | 
vīreṣu vīrānupa pṛṃdhi nastvaṃ yadīśāno brahmaṇā veṣi me havam || 
brahmaṇas pate tvamasya ... ||  
Next: Hymn 25