Sacred Texts 
Hinduism 
Index 
English 
Rig Veda Book 2 Index 
Previous 
Next 
Rig Veda Book 2 Hymn 23
गणानां तवा गणपतिं हवामहे कविं कवीनामुपमश्रवस्तमम | 
जयेष्ठराजं बरह्मणां बरह्मणस पत आ नः षर्ण्वन्नूतिभिः सीद सादनम || 
देवाश्चित ते असुर्य परचेतसो बर्हस्पते यज्ञियं भागमानशुः | 
उस्रा इव सूर्यो जयोतिषा महो विश्वेषामिज्जनिता बरह्मणामसि || 
आ विबाध्या परिरापस्तमांसि च जयोतिष्मन्तं रथं रतस्य तिष्ठसि | 
बर्हस्पते भीमममित्रदम्भनं रक्षोहणंगोत्रभिदं सवर्विदम || 
सुनीतिभिर्नयसि तरायसे जनं यस्तुभ्यं दाशान न तमंहो अश्नवत | 
बरह्मद्विषस्तपनो मन्युमीरसि बर्हस्पते महि तत ते महित्वनम || 
न तमंहो न दुरितं कुतश्चन नारातयस्तितिरुर्न दवयाविनः | 
विश्वा इदस्माद धवरसो वि बाधसे यं सुगोपा रक्षसि बरह्मणस पते || 
तवं नो गोपाः पथिक्र्द विचक्षणस्तव वरताय मतिभिर्जरामहे | 
बर्हस्पते यो नो अभि हवरो दधे सवा तं मर्मर्तु दुछुना हरस्वती || 
उत वा यो नो मर्चयादनागसो.अरातीवा मर्तः सानुको वर्कः | 
बर्हस्पते अप तं वर्तया पथः सुगं नो अस्यै देववीतये कर्धि || 
तरातारं तवा तनूनां हवामहे.अवस्पर्तरधिवक्तारमस्मयुम | 
बर्हस्पते देवनिदो नि बर्हय मा दुरेवा उत्तरं सुम्नमुन नशन || 
तवया वयं सुव्र्धा बरह्मणस पते सपार्हा वसु मनुष्या ददीमहि | 
या नो दूरे तळितो या अरातयो.अभि सन्ति जम्भया ता अनप्नसः || 
तवया वयमुत्तमं धीमहे वयो बर्हस्पते पप्रिणा सस्निना युजा | 
मा नो दुःशंसो अभिदिप्सुरीशत पर सुशंसा मतिभिस्तारिषीमहि || 
अनानुदो वर्षभो जग्मिराहवं निष्टप्ता शत्रुं पर्तनासुसासहिः | 
असि सत्य रणया बरह्मणस पत उग्रस्य चिद दमिता वीळुहर्षिणः || 
अदेवेन मनसा यो रिशण्यति शासामुग्रो मन्यमानो जिघांसति | 
बर्हस्पते म परणक तस्य नो वधो नि कर्म मन्युं दुरेवस्य शर्धतः || 
भरेषु हव्यो नमसोपसद्यो गन्ता वाजेषु सनिता धनं धनम | 
विश्वा इदर्यो अभिदिप्स्वो मर्धो बर्हस्पतिर्वि ववर्हा रथां इव || 
तेजिष्थया तपनि रक्षसस्तप ये तवा निदे दधिरे दर्ष्टवीर्यम | 
आविस्तत कर्ष्व यदसत त उक्थ्यं बर्हस्पते वि परिरापो अर्दय || 
बर्हस्पते अति यदर्यो अर्हाद दयुमद विभाति करतुमज्जनेषु | 
यद दीदयच्छवस रतप्रजात तदस्मसु दरविणं धेहिचित्रम || 
मा न सतेनेभ्यो ये अभि दरुहस पदे निरामिणो रिपवो.अन्नेषु जाग्र्धुः | 
आ देवानामोहते वि वरयो हर्दि बर्हस्पते नपरः साम्नो विदुः || 
विश्वेभ्यो हि तवा भुवनेभ्यस परि तवष्टाजनत साम्नः साम्नः कविः | 
स रणचिद रणया बरह्मणस पतिर्द्रुहो हन्ता मह रतस्य धर्तरि || 
तव शरिये वयजिहीत पर्वतो गवां गोत्रमुदस्र्जो यदङगिरः | 
इन्द्रेण युजा तमसा परीव्र्तं बर्हस्पते निरपामौब्जो अर्णवम || 
बरह्मणस पते तवमस्य यन्ता सूक्तस्य बोधि तनयं च जिन्व | 
विश्वं तद भद्रं यदवन्ति देवा बर्हद वदेम ... ||
ghaṇānāṃ tvā ghaṇapatiṃ havāmahe kaviṃ kavīnāmupamaśravastamam | 
jyeṣṭharājaṃ brahmaṇāṃ brahmaṇas pata ā naḥ ṣṛṇvannūtibhiḥ sīda sādanam || 
devāścit te asurya pracetaso bṛhaspate yajñiyaṃ bhāghamānaśuḥ | 
usrā iva sūryo jyotiṣā maho viśveṣāmijjanitā brahmaṇāmasi || 
ā vibādhyā parirāpastamāṃsi ca jyotiṣmantaṃ rathaṃ ṛtasya tiṣṭhasi | 
bṛhaspate bhīmamamitradambhanaṃ rakṣohaṇaṃghotrabhidaṃ svarvidam || 
sunītibhirnayasi trāyase janaṃ yastubhyaṃ dāśān na tamaṃho aśnavat | 
brahmadviṣastapano manyumīrasi bṛhaspate mahi tat te mahitvanam || 
na tamaṃho na duritaṃ kutaścana nārātayastitirurna dvayāvinaḥ | 
viśvā idasmād dhvaraso vi bādhase yaṃ sughopā rakṣasi brahmaṇas pate || 
tvaṃ no ghopāḥ pathikṛd vicakṣaṇastava vratāya matibhirjarāmahe | 
bṛhaspate yo no abhi hvaro dadhe svā taṃ marmartu duchunā harasvatī || 
uta vā yo no marcayādanāghaso.arātīvā martaḥ sānuko vṛkaḥ | 
bṛhaspate apa taṃ vartayā pathaḥ sughaṃ no asyai devavītaye kṛdhi || 
trātāraṃ tvā tanūnāṃ havāmahe.avaspartaradhivaktāramasmayum | 
bṛhaspate devanido ni barhaya mā durevā uttaraṃ sumnamun naśan || 
tvayā vayaṃ suvṛdhā brahmaṇas pate spārhā vasu manuṣyā dadīmahi | 
yā no dūre taḷito yā arātayo.abhi santi jambhayā tā anapnasaḥ || 
tvayā vayamuttamaṃ dhīmahe vayo bṛhaspate papriṇā sasninā yujā | 
mā no duḥśaṃso abhidipsurīśata pra suśaṃsā matibhistāriṣīmahi || 
anānudo vṛṣabho jaghmirāhavaṃ niṣṭaptā śatruṃ pṛtanāsusāsahiḥ | 
asi satya ṛṇayā brahmaṇas pata ughrasya cid damitā vīḷuharṣiṇaḥ || 
adevena manasā yo riśaṇyati śāsāmughro manyamāno jighāṃsati | 
bṛhaspate ma praṇak tasya no vadho ni karma manyuṃ durevasya śardhataḥ || 
bhareṣu havyo namasopasadyo ghantā vājeṣu sanitā dhanaṃ dhanam | 
viśvā idaryo abhidipsvo mṛdho bṛhaspatirvi vavarhā rathāṃ iva || 
tejiṣthayā tapani rakṣasastapa ye tvā nide dadhire dṛṣṭavīryam | 
āvistat kṛṣva yadasat ta ukthyaṃ bṛhaspate vi parirāpo ardaya || 
bṛhaspate ati yadaryo arhād dyumad vibhāti kratumajjaneṣu | 
yad dīdayacchavasa ṛtaprajāta tadasmasu draviṇaṃ dhehicitram || 
mā na stenebhyo ye abhi druhas pade nirāmiṇo ripavo.anneṣu jāghṛdhuḥ | 
ā devānāmohate vi vrayo hṛdi bṛhaspate naparaḥ sāmno viduḥ || 
viśvebhyo hi tvā bhuvanebhyas pari tvaṣṭājanat sāmnaḥ sāmnaḥ kaviḥ | 
sa ṛṇacid ṛṇayā brahmaṇas patirdruho hantā maha ṛtasya dhartari || 
tava śriye vyajihīta parvato ghavāṃ ghotramudasṛjo yadaṅghiraḥ | 
indreṇa yujā tamasā parīvṛtaṃ bṛhaspate nirapāmaubjo arṇavam || 
brahmaṇas pate tvamasya yantā sūktasya bodhi tanayaṃ ca jinva | 
viśvaṃ tad bhadraṃ yadavanti devā bṛhad vadema ... ||
Next: Hymn 24