Sacred Texts 
Hinduism 
Index 
English 
Rig Veda Book 2 Index 
Previous 
Next 
Rig Veda Book 2 Hymn 22
तरिकद्रुकेषु महिषो यवाशिरं तुविशुष्मस्त्र्पत सोममपिबद विष्णुना सुतं यथावशत | 
स ईं ममाद महि कर्म कर्तवे महामुरुं सैनं सश्चद देवो देवं सत्यमिन्द्रंसत्य इन्दुः || 
अध तविषीमानभ्योजसा करिविं युधाभवदा रोदसी अप्र्णदस्य मज्मना पर वाव्र्धे | 
अधत्तान्यं जठरे परेमरिच्यत सैनं ... || 
साकं जातः करतुना साकमोजसा ववक्षिथ साकं वर्द्धो वीर्यैः सासहिर्म्र्धो विचर्षणिः | 
दाता राधः सतुवते काम्यं वसु सैनं ... || 
तव तयन नर्यं नर्तो.अप इन्द्र परथमं पूर्व्यं दिवि परवाच्यं कर्तम | यद देवस्य शवसा परारिणा असुं रिणन्नपः | 
भुवद विश्वमभ्यादेवमोजसा विदादूर्जं शतक्रतुर्विदादिषम ||
trikadrukeṣu mahiṣo yavāśiraṃ tuviśuṣmastṛpat somamapibad viṣṇunā sutaṃ yathāvaśat | 
sa īṃ mamāda mahi karma kartave mahāmuruṃ sainaṃ saścad devo devaṃ satyamindraṃsatya induḥ || 
adha tviṣīmānabhyojasā kriviṃ yudhābhavadā rodasī apṛṇadasya majmanā pra vāvṛdhe | 
adhattānyaṃ jaṭhare premaricyata sainaṃ ... || 
sākaṃ jātaḥ kratunā sākamojasā vavakṣitha sākaṃ vṛddho vīryaiḥ sāsahirmṛdho vicarṣaṇiḥ | 
dātā rādhaḥ stuvate kāmyaṃ vasu sainaṃ ... || 
tava tyan naryaṃ nṛto.apa indra prathamaṃ pūrvyaṃ divi pravācyaṃ kṛtam | yad devasya śavasā prāriṇā asuṃ riṇannapaḥ | 
bhuvad viśvamabhyādevamojasā vidādūrjaṃ śatakraturvidādiṣam ||
Next: Hymn 23