Sacred Texts 
Hinduism 
Index 
English 
Rig Veda Book 2 Index 
Previous 
Next 
Rig Veda Book 2 Hymn 21
विश्वजिते धनजिते सवर्जिते सत्राजिते नर्जित उर्वराजिते | 
अश्वजिते गोजिते अब्जिते भरेन्द्राय सोमं यजताय हर्यतम || 
अभिभुवे.अभिभङगाय वन्वते.अषाळ्हाय सहमानाय वेधसे | 
तुविग्रये वह्नये दुष्टरीतवे सत्रासाहे नम इन्द्राय वोचत || 
सत्रासाहो जनभक्षो जनंसहश्च्यवनो युध्मो अनु जोषमुक्षितः | 
वर्तंचयः सहुरिर्विक्ष्वारित इन्द्रस्य वोचं पर कर्तानि वीर्या || 
अनानुदो वर्षभो दोधतो वधो गम्भीर रष्वो असमष्टकाव्यः | 
रध्रचोदः शनथनो वीळितस पर्थुरिन्द्रः सुयज्ञ उषसः सवर्जनत || 
यज्णेन गातुमप्तुरो विविद्रिरे धियो हिन्वाना उशिजो मनीषिणः | 
अभिस्वरा निषदा गा अवस्यव इन्द्रे हिन्वाना दरविणान्याशत || 
इन्द्र शरेष्ठानि दरविणानि धेहि चित्तिं दक्षस्य सुभगत्वं अस्मे | 
पोषं रयीणामरिष्टिं तनूनां सवाद्मानं वाचः सुदिनत्वमह्नाम ||
viśvajite dhanajite svarjite satrājite nṛjita urvarājite | 
aśvajite ghojite abjite bharendrāya somaṃ yajatāya haryatam || 
abhibhuve.abhibhaṅghāya vanvate.aṣāḷhāya sahamānāya vedhase | 
tuvighraye vahnaye duṣṭarītave satrāsāhe nama indrāya vocata || 
satrāsāho janabhakṣo janaṃsahaścyavano yudhmo anu joṣamukṣitaḥ | 
vṛtaṃcayaḥ sahurirvikṣvārita indrasya vocaṃ pra kṛtāni vīryā || 
anānudo vṛṣabho dodhato vadho ghambhīra ṛṣvo asamaṣṭakāvyaḥ | 
radhracodaḥ śnathano vīḷitas pṛthurindraḥ suyajña uṣasaḥ svarjanat || 
yajṇena ghātumapturo vividrire dhiyo hinvānā uśijo manīṣiṇaḥ | 
abhisvarā niṣadā ghā avasyava indre hinvānā draviṇānyāśata || 
indra śreṣṭhāni draviṇāni dhehi cittiṃ dakṣasya subhaghatvaṃ asme | 
poṣaṃ rayīṇāmariṣṭiṃ tanūnāṃ svādmānaṃ vācaḥ sudinatvamahnām ||
Next: Hymn 22