Sacred Texts 
Hinduism 
Index 
English 
Rig Veda Book 2 Index 
Previous 
Next 
Rig Veda Book 2 Hymn 20
वयं ते वय इन्द्र विद्धि षु णः पर भरामहे वाजयुर्न रथम | 
विपन्यवो दीध्यतो मनीषा सुम्नमियक्षन्तस्त्वावतो नॄन || 
तवं न इन्द्र तवाभिरूती तवायतो अभिष्टिपासि जनान | 
तवमिनो दाशुषो वरूतेत्थाधीरभि यो नक्षति तवा || 
स नो युवेन्द्रो जोहूत्रः सखा शिवो नरामस्तु पाता | 
यः शंसन्तं यः शशमानमूती पचन्तं च सतुवन्तंच परणेषत || 
तमु सतुष इन्द्रं तं गर्णीषे यस्मिन पुरा वाव्र्धुः शाशदुश्च | 
स वस्वः कामं पीपरदियानो बरह्मण्यतो नूतनस्यायोः || 
सो अङगिरसामुचथा जुजुष्वान बरह्मा तूतोदिन्द्रो गातुमिष्णन | 
मुष्णन्नुषसः सूर्येण सतवानश्नस्य चिच्छिश्नथत पूर्व्याणि || 
स ह शरुत इन्द्रो नाम देव ऊर्ध्वो भुवन मनुषे दस्मतमः | 
अव परियमर्शसानस्य साह्वाञ्छिरो भरद दासस्य सवधावान || 
स वर्त्रहेन्द्रः कर्ष्णयोनीः पुरन्दरो दासीरैरयद वि | 
अजनयन मनवे कषामपश्च सत्रा शंसं यजमानस्य तूतोत || 
तस्मै तवस्यमनु दायि सत्रेन्द्राय देवेभिरर्णसातौ | 
परति यदस्य वज्रं बाह्वोर्धुर्हत्वी दस्यून पुर आयसीर्नि तारीत || 
नूनं सा ... ||
vayaṃ te vaya indra viddhi ṣu ṇaḥ pra bharāmahe vājayurna ratham | 
vipanyavo dīdhyato manīṣā sumnamiyakṣantastvāvato nṝn || 
tvaṃ na indra tvābhirūtī tvāyato abhiṣṭipāsi janān | 
tvamino dāśuṣo varūtetthādhīrabhi yo nakṣati tvā || 
sa no yuvendro johūtraḥ sakhā śivo narāmastu pātā | 
yaḥ śaṃsantaṃ yaḥ śaśamānamūtī pacantaṃ ca stuvantaṃca praṇeṣat || 
tamu stuṣa indraṃ taṃ ghṛṇīṣe yasmin purā vāvṛdhuḥ śāśaduśca | 
sa vasvaḥ kāmaṃ pīparadiyāno brahmaṇyato nūtanasyāyoḥ || 
so aṅghirasāmucathā jujuṣvān brahmā tūtodindro ghātumiṣṇan | 
muṣṇannuṣasaḥ sūryeṇa stavānaśnasya cicchiśnathat pūrvyāṇi || 
sa ha śruta indro nāma deva ūrdhvo bhuvan manuṣe dasmatamaḥ | 
ava priyamarśasānasya sāhvāñchiro bharad dāsasya svadhāvān || 
sa vṛtrahendraḥ kṛṣṇayonīḥ purandaro dāsīrairayad vi | 
ajanayan manave kṣāmapaśca satrā śaṃsaṃ yajamānasya tūtot || 
tasmai tavasyamanu dāyi satrendrāya devebhirarṇasātau | 
prati yadasya vajraṃ bāhvordhurhatvī dasyūn pura āyasīrni tārīt || 
nūnaṃ sā ... ||
Next: Hymn 21