Sacred Texts 
Hinduism 
Index 
English 
Rig Veda Book 2 Index 
Previous 
Next 
Rig Veda Book 2 Hymn 19
अपाय्यस्यान्धसो मदाय मनीषिणः सुवानस्य परयसः | 
यस्मिन्निन्द्रः परदिवि वाव्र्धान ओको दधे बरह्मण्यन्तश्च नरः || 
अस्य मन्दानो मध्वो वज्रहस्तो.अहिमिन्द्रो अर्णोव्र्तं वि वर्श्चत | 
पर यद वयो स सवसराण्यछा परयांसि च नदीनां चक्रमन्त || 
स माहिन इन्द्रो अर्णो अपां परैरयदहिहाछा समुद्रम | 
अजनयत सूर्यं विदद गा अक्तुनाह्नां वयुनानि साधत || 
सो अप्रतीनि मनवे पुरूणीन्द्रो दाशद दाशुषे हन्ति वर्त्रम | 
सद्यो यो नर्भ्यो अतसाय्यो भूत पस्प्र्धानेभ्यः सूर्यस्य सातौ || 
स सुन्वत इन्द्रः सूर्यमा देवो रिणं मर्त्याय सतवान | 
आ यद रयिं गुहदवद्यमस्मै भरदंशं नैतशो दशस्यन || 
स रन्धयत सदिवः सारथये शुष्णमशुषं कुयवं कुत्साय | 
दिवोदासाय नवतिं च नवेन्द्रः पुरो वयैरच्छम्बरस्य || 
एवा त इन्द्रोचथमहेम शरवस्या न तमना वाजयन्तः | 
अश्याम तत साप्तमाशुषाणा ननमो वधरदेवस्य पीयोः || 
एवा ते गर्त्समदाः शूर मम्नावस्यवो न वयुनानि तक्षुः | 
बरह्मण्यन्त इन्द्र ते नवीय इषमूर्जं सुक्षितिं सुम्नमश्युः || 
नूनं सा ... ||
apāyyasyāndhaso madāya manīṣiṇaḥ suvānasya prayasaḥ | 
yasminnindraḥ pradivi vāvṛdhāna oko dadhe brahmaṇyantaśca naraḥ || 
asya mandāno madhvo vajrahasto.ahimindro arṇovṛtaṃ vi vṛścat | 
pra yad vayo sa svasarāṇyachā prayāṃsi ca nadīnāṃ cakramanta || 
sa māhina indro arṇo apāṃ prairayadahihāchā samudram | 
ajanayat sūryaṃ vidad ghā aktunāhnāṃ vayunāni sādhat || 
so apratīni manave purūṇīndro dāśad dāśuṣe hanti vṛtram | 
sadyo yo nṛbhyo atasāyyo bhūt paspṛdhānebhyaḥ sūryasya sātau || 
sa sunvata indraḥ sūryamā devo riṇaṃ martyāya stavān | 
ā yad rayiṃ ghuhadavadyamasmai bharadaṃśaṃ naitaśo daśasyan || 
sa randhayat sadivaḥ sārathaye śuṣṇamaśuṣaṃ kuyavaṃ kutsāya | 
divodāsāya navatiṃ ca navendraḥ puro vyairacchambarasya || 
evā ta indrocathamahema śravasyā na tmanā vājayantaḥ | 
aśyāma tat sāptamāśuṣāṇā nanamo vadharadevasya pīyoḥ || 
evā te ghṛtsamadāḥ śūra mamnāvasyavo na vayunāni takṣuḥ | 
brahmaṇyanta indra te navīya iṣamūrjaṃ sukṣitiṃ sumnamaśyuḥ || 
nūnaṃ sā ... ||
Next: Hymn 20