Sacred Texts 
Hinduism 
Index 
English 
Rig Veda Book 2 Index 
Previous 
Next 
Rig Veda Book 2 Hymn 18
पराता रथो नवो योजि सस्निश्चतुर्युगस्त्रिकशः सप्तरश्मिः | 
दशारित्रो मनुष्यः सवर्षाः स इष्टिभिर्मतिभीरंह्यो भूत || 
सास्मा अरं परथमं स दवितीयमुतो तर्तीयं मनुषः स होता | 
अन्यस्या गर्भमन्य ऊ जनन्त सो अन्येभिः सचते जेन्यो वर्षा || 
हरी नु कं रथ इन्द्रस्य योजमायै सूक्तेन वचसा नवेन | 
मो षु तवामत्र बहवो हि विप्रा नि रीरमन यजमानासो अन्ये || 
आ दवाभ्यां हरिभ्यामिन्द्र याह्या चतुर्भिरा षड्भिर्हूयमानः | 
आष्टाभिर्दशभिः सोमपेयमयं सुतःसुमख मा मर्धस कः || 
आ विंशत्या तरिंशता याह्यर्वां आ चत्वारिंशता हरिभिर्यजानः | 
आ पञ्चाशता सुरथेभिरिन्द्रा षष्ट्या सप्तत्या सोमपेयम || 
आशीत्या नवत्या याह्यर्वां आ शतेन हरिभिरुह्यमानः | 
अयं हि ते शुनहोत्रेषु सोम इन्द्र तवाया परिषिक्तो मदाय || 
मम बरह्मेन्द्र याह्यछा विश्वा हरी धुरि धिष्वा रथस्य | 
पुरुत्रा हि विहव्यो बभूथास्मिञ्छूर सवने मादयस्व || 
न म इन्द्रेण सख्यं वि योषदस्मभ्यमस्य दक्षिणा दुहीत | 
उप जयेष्ठे वरूथे गभस्तौ पराये-पराये जिगीवांसः सयाम || 
नूनं सा ... ||
prātā ratho navo yoji sasniścaturyughastrikaśaḥ saptaraśmiḥ | 
daśāritro manuṣyaḥ svarṣāḥ sa iṣṭibhirmatibhīraṃhyo bhūt || 
sāsmā araṃ prathamaṃ sa dvitīyamuto tṛtīyaṃ manuṣaḥ sa hotā | 
anyasyā gharbhamanya ū jananta so anyebhiḥ sacate jenyo vṛṣā || 
harī nu kaṃ ratha indrasya yojamāyai sūktena vacasā navena | 
mo ṣu tvāmatra bahavo hi viprā ni rīraman yajamānāso anye || 
ā dvābhyāṃ haribhyāmindra yāhyā caturbhirā ṣaḍbhirhūyamānaḥ | 
āṣṭābhirdaśabhiḥ somapeyamayaṃ sutaḥsumakha mā mṛdhas kaḥ || 
ā viṃśatyā triṃśatā yāhyarvāṃ ā catvāriṃśatā haribhiryajānaḥ | 
ā pañcāśatā surathebhirindrā ṣaṣṭyā saptatyā somapeyam || 
āśītyā navatyā yāhyarvāṃ ā śatena haribhiruhyamānaḥ | 
ayaṃ hi te śunahotreṣu soma indra tvāyā pariṣikto madāya || 
mama brahmendra yāhyachā viśvā harī dhuri dhiṣvā rathasya | 
purutrā hi vihavyo babhūthāsmiñchūra savane mādayasva || 
na ma indreṇa sakhyaṃ vi yoṣadasmabhyamasya dakṣiṇā duhīta | 
upa jyeṣṭhe varūthe ghabhastau prāye-prāye jighīvāṃsaḥ syāma || 
nūnaṃ sā ... ||
Next: Hymn 19