Sacred Texts 
Hinduism 
Index 
English 
Rig Veda Book 2 Index 
Previous 
Next 
Rig Veda Book 2 Hymn 17
तदस्मै नव्यमङगिरस्वदर्चत शुष्मा यदस्य परत्नथोदीरते | 
विश्वा यद गोत्रा सहसा परीव्र्ता मदे सोमस्य दरंहितान्यैरयत || 
स भुतु यो ह परथमाय धायस ओजो मिमानो महिमानमातिरत | 
शूरो यो युत्सु तन्वं परिव्यत शीर्षणि दयां महिना परत्यमुञ्चत || 
अधाक्र्णोः परथमं वीर्यं महद यदस्याग्रे बरह्मणा शुष्ममैरयः | 
रथेष्ठेन हर्यश्वेन विच्युताः पर जीरयः सिस्रते सध्र्यक पर्थक || 
अधा यो विश्वा भुवनाभि मज्मनेशानक्र्त परवया अभ्यवर्धत | 
आद रोदसी जयोतिषा वह्निरातनोत सीव्यन तमांसि दुधिता समव्ययत || 
स पराचीनान पर्वतान दरंहदोजसाधराचीनमक्र्णोदपामपः | 
अधारयत पर्थिवीं विश्वधायसमस्तभ्नान मायया दयामवस्रसः || 
सास्मा अरं बाहुभ्यां यं पिताक्र्णोद विश्वस्मादा जनुषो वेदसस परि | 
येना पर्थिव्यां नि करिविं शयध्यै वज्रेण हत्व्यव्र्णक तुविष्वणिः || 
अमाजूरिव पित्रोः सचा सती समानादा सदसस्त्वामिये भगम | 
कर्धि परकेतमुप मास्या भर दद्धि भागं तन्वो येन मामहः || 
भोजं तवामिन्द्र वयं हुवेम ददिष टवमिन्द्रापांसि वाजान | 
अविड्ढीन्द्र चित्रया न ऊति कर्धि वर्शन्निन्द्र वस्यसो नः || 
नूनं सा ... ||
tadasmai navyamaṅghirasvadarcata śuṣmā yadasya pratnathodīrate | 
viśvā yad ghotrā sahasā parīvṛtā made somasya dṛṃhitānyairayat || 
sa bhutu yo ha prathamāya dhāyasa ojo mimāno mahimānamātirat | 
śūro yo yutsu tanvaṃ parivyata śīrṣaṇi dyāṃ mahinā pratyamuñcata || 
adhākṛṇoḥ prathamaṃ vīryaṃ mahad yadasyāghre brahmaṇā śuṣmamairayaḥ | 
ratheṣṭhena haryaśvena vicyutāḥ pra jīrayaḥ sisrate sadhryak pṛthak || 
adhā yo viśvā bhuvanābhi majmaneśānakṛt pravayā abhyavardhata | 
ād rodasī jyotiṣā vahnirātanot sīvyan tamāṃsi dudhitā samavyayat || 
sa prācīnān parvatān dṛṃhadojasādharācīnamakṛṇodapāmapaḥ | 
adhārayat pṛthivīṃ viśvadhāyasamastabhnān māyayā dyāmavasrasaḥ || 
sāsmā araṃ bāhubhyāṃ yaṃ pitākṛṇod viśvasmādā januṣo vedasas pari | 
yenā pṛthivyāṃ ni kriviṃ śayadhyai vajreṇa hatvyavṛṇak tuviṣvaṇiḥ || 
amājūriva pitroḥ sacā satī samānādā sadasastvāmiye bhagham | 
kṛdhi praketamupa māsyā bhara daddhi bhāghaṃ tanvo yena māmahaḥ || 
bhojaṃ tvāmindra vayaṃ huvema dadiṣ ṭvamindrāpāṃsi vājān | 
aviḍḍhīndra citrayā na ūti kṛdhi vṛśannindra vasyaso naḥ || 
nūnaṃ sā ... ||
Next: Hymn 18