Sacred Texts 
Hinduism 
Index 
English 
Rig Veda Book 2 Index 
Previous 
Next 
Rig Veda Book 2 Hymn 16
पर वः सतां जयेष्ठतमाय सुष्टुतिमग्नाविव समिधाने हविर्भरे | 
इन्द्रमजुर्यं जरयन्तमुक्षितं सनाद युवानमवसे हवामहे || 
यस्मादिन्द्राद बर्हतः किं चनें रते विश्वान्यस्मिन सम्भ्र्ताधि वीर्या | 
जठरे सोमं तन्वी सहो महो हस्ते वज्रं भरति शीर्षणि करतुम || 
न कषोणीभ्यां परिभ्वे त इन्द्रियं न समुद्रैः पर्वतैरिन्द्र ते रथः | 
न ते वज्रमन्वश्नोति कश्चन यदाशुभिः पतसि योजना पुरु || 
विश्वे हयस्मै यजताय धर्ष्णवे करतुं भरन्ति वर्षभाय सश्चते | 
वर्षा यजस्व हविषा विदुष्टरः पिबेन्द्र सोमं वर्षभेण भानुना || 
वर्ष्णः कोशः पवते मध्व ऊर्मिर्व्र्षभान्नाय वर्षभाय पातवे | 
वर्षणाध्वर्यू वर्षभासो अद्रयो वर्षणं सोमं वर्षभाय सुष्वति || 
वर्षा ते वज्र उत ते वर्षा रथो वर्षणा हरी वर्षभाण्यायुधा | 
वर्ष्णो मदस्य वर्षभ तवमीशिष इन्द्र सोमस्य वर्षभस्य तर्प्णुहि || 
पर ते नावं न समने वचस्युवं बरह्मणा यामि सवनेषुदाध्र्षिः | 
कुविन नो अस्य वचसो निबोधिषदिन्द्रमुत्सं न वसुनः सिचामहे || 
पुरा सम्बाधादभ्या वव्र्त्स्व नो धेनुर्न वत्सं यवसस्य पिप्युषी | 
सक्र्त सु ते सुमतिभिः शतक्रतो सं पत्नीभिर्न वर्षणो नसीमहि || 
नूनं सा ... ||
pra vaḥ satāṃ jyeṣṭhatamāya suṣṭutimaghnāviva samidhāne havirbhare | 
indramajuryaṃ jarayantamukṣitaṃ sanād yuvānamavase havāmahe || 
yasmādindrād bṛhataḥ kiṃ caneṃ ṛte viśvānyasmin sambhṛtādhi vīryā | 
jaṭhare somaṃ tanvī saho maho haste vajraṃ bharati śīrṣaṇi kratum || 
na kṣoṇībhyāṃ paribhve ta indriyaṃ na samudraiḥ parvatairindra te rathaḥ | 
na te vajramanvaśnoti kaścana yadāśubhiḥ patasi yojanā puru || 
viśve hyasmai yajatāya dhṛṣṇave kratuṃ bharanti vṛṣabhāya saścate | 
vṛṣā yajasva haviṣā viduṣṭaraḥ pibendra somaṃ vṛṣabheṇa bhānunā || 
vṛṣṇaḥ kośaḥ pavate madhva ūrmirvṛṣabhānnāya vṛṣabhāya pātave | 
vṛṣaṇādhvaryū vṛṣabhāso adrayo vṛṣaṇaṃ somaṃ vṛṣabhāya suṣvati || 
vṛṣā te vajra uta te vṛṣā ratho vṛṣaṇā harī vṛṣabhāṇyāyudhā | 
vṛṣṇo madasya vṛṣabha tvamīśiṣa indra somasya vṛṣabhasya tṛpṇuhi || 
pra te nāvaṃ na samane vacasyuvaṃ brahmaṇā yāmi savaneṣudādhṛṣiḥ | 
kuvin no asya vacaso nibodhiṣadindramutsaṃ na vasunaḥ sicāmahe || 
purā sambādhādabhyā vavṛtsva no dhenurna vatsaṃ yavasasya pipyuṣī | 
sakṛt su te sumatibhiḥ śatakrato saṃ patnībhirna vṛṣaṇo nasīmahi || 
nūnaṃ sā ... ||
Next: Hymn 17