Sacred Texts 
Hinduism 
Index 
English 
Rig Veda Book 2 Index 
Previous 
Next 
Rig Veda Book 2 Hymn 15
पर घा नवस्य महतो महानि सत्या सत्यस्य करणानि वोचम | 
तरिकद्रुकेश्वपिबत सुतस्यास्य मदे अहिमिन्द्रो जघान || 
अवंशे दयामस्तभायद बर्हन्तमा रोदसी अप्र्णदन्तरिक्षम | 
स धारयद पर्थिवीं पप्रथच्च सोमस्य ता मद इन्द्रश्चकार || 
सद्मेव पराचो वि मिमाय मानैर्वज्रेण खान्यत्र्णन नदीनाम | 
वर्थास्र्जत पथिभिर्दीर्घयाथैः सोमस्य ता ... || 
स परवोळ्हॄन परिगत्या दभीतेर्विश्वमधागायुधमिद्धे अग्नौ | 
सं गोभिरश्वैरस्र्जद रथेभिः सो... || 
स ईं महीं धुनिमेतोररम्णात सो अस्नातॄनपारयत सवस्ति | 
त उत्स्नाय रयिमभि पर तस्थुः सो... || 
सोदञ्चं सिन्धुमरिणान महित्वा वज्रेणान उषसः सं पिपेष | 
अजवसो जविनीभिर्विव्र्श्चन सो... || 
स विद्वानपगोहं कनीनामाविर्भवन्नुदतिष्ठत पराव्र्क | 
परति शरोण सथाद वयनगचष्ट सो... || 
भिनद वलमङगिरोभिर्ग्र्णानो वि पर्वतस्य दरंहितान्यैरत | 
रिणग रोधांसि कर्त्रिमाण्येषां सो... || 
सवप्नेनाभ्युप्या चुमुरिं धुनिं च जघन्थ दस्यं पर दभीतिमावः | 
रम्भी चिदत्र विविदे हिरण्यं सो... || 
नूनं सा ते परति ... ||
pra ghā nvasya mahato mahāni satyā satyasya karaṇāni vocam | 
trikadrukeśvapibat sutasyāsya made ahimindro jaghāna || 
avaṃśe dyāmastabhāyad bṛhantamā rodasī apṛṇadantarikṣam | 
sa dhārayad pṛthivīṃ paprathacca somasya tā mada indraścakāra || 
sadmeva prāco vi mimāya mānairvajreṇa khānyatṛṇan nadīnām | 
vṛthāsṛjat pathibhirdīrghayāthaiḥ somasya tā ... || 
sa pravoḷhṝn parighatyā dabhīterviśvamadhāghāyudhamiddhe aghnau | 
saṃ ghobhiraśvairasṛjad rathebhiḥ so... || 
sa īṃ mahīṃ dhunimetoraramṇāt so asnātṝnapārayat svasti | 
ta utsnāya rayimabhi pra tasthuḥ so... || 
sodañcaṃ sindhumariṇān mahitvā vajreṇāna uṣasaḥ saṃ pipeṣa | 
ajavaso javinībhirvivṛścan so... || 
sa vidvānapaghohaṃ kanīnāmāvirbhavannudatiṣṭhat parāvṛk | 
prati śroṇa sthād vyanaghacaṣṭa so... || 
bhinad valamaṅghirobhirghṛṇāno vi parvatasya dṛṃhitānyairat | 
riṇagh rodhāṃsi kṛtrimāṇyeṣāṃ so... || 
svapnenābhyupyā cumuriṃ dhuniṃ ca jaghantha dasyaṃ pra dabhītimāvaḥ | 
rambhī cidatra vivide hiraṇyaṃ so... || 
nūnaṃ sā te prati ... ||
Next: Hymn 16