Sacred Texts 
Hinduism 
Index 
English 
Rig Veda Book 2 Index 
Previous 
Next 
Rig Veda Book 2 Hymn 14
अध्वर्यवो भरतेन्द्राय सोममामत्रेभिः सिञ्चता मद्यमन्धः | 
कामी हि वीरः सदमस्य पीतिं जुहोत वर्ष्णे तदिदेश वष्टि || 
अध्वर्यवो यो अपो वव्रिवांसं वर्त्रं जघानाशन्येव वर्क्षम | 
तस्मा एतं भरत तद्वशायनेष इन्द्रो अर्हति पीतिमस्य || 
अध्वर्यवो यो दर्भीकं जघान यो गा उदाजदप हि वलं वः | 
तस्मा एतमन्तरिक्षे न वातमिन्द्रं सोमैरोर्णुत जूर्न वस्त्रैः || 
अध्वर्यवो य उरणं जघान नव चख्वांसं नवतिं चबाहून | 
यो अर्बुदमव नीचा बबाधे तमिन्द्रं सोमस्यभ्र्थे हिनोत || 
अध्वर्यवो यः सवश्नं जघान यः शुष्णमशुषं यो वयंसम | 
यः पिप्रुं नमुचिं यो रुधिक्रां तस्मा इन्द्रायान्धसो जुहोत || 
अध्वर्यवो यः शतं शम्बरस्य पुरो बिभेदाश्मनेव पूर्वीः | 
यो वर्चिनः शतमिन्द्रः सहस्रमपावपद भरतासोममस्मै || 
अध्वर्यवो यः शतमा सहस्रं भूम्या उपस्थे.अवपज्जघन्वान | 
कुत्सस्यायोरतिथिग्वस्य वीरान नयाव्र्णग भरता सोममस्मै || 
अध्वर्यवो यन नरः कामयाध्वे शरुष्टी वहन्तो नशथा तदिन्द्रे | 
गभस्तिपूतं भरत शरुतायेन्द्राय सोमं यज्यवो जुहोत || 
अध्वर्यवः कर्तना शरुष्टिमस्मै वने निपूतं वन उन नयध्वम | 
जुषाणो हस्त्यमभि वावशे व इन्द्राय सोमं मदिरं जुहोत || 
अध्वर्यवः पयसोधर्यथा गोः सोमेभिरीं पर्णता भोजमिन्द्रम | 
वेदाहमस्य निभ्र्तं म एतद दित्सन्तं भूयो यजतश्चिकेत || 
अध्वर्यवो यो दिव्यस्य वस्वो यः पार्थिवस्य कषम्यस्य राजा | 
तमूर्दरं न परिणता यवेनेन्द्रं सोमेभिस्तदपोवो अस्तु || 
अस्मभ्यं तद ... ||
adhvaryavo bharatendrāya somamāmatrebhiḥ siñcatā madyamandhaḥ | 
kāmī hi vīraḥ sadamasya pītiṃ juhota vṛṣṇe tadideśa vaṣṭi || 
adhvaryavo yo apo vavrivāṃsaṃ vṛtraṃ jaghānāśanyeva vṛkṣam | 
tasmā etaṃ bharata tadvaśāyaneṣa indro arhati pītimasya || 
adhvaryavo yo dṛbhīkaṃ jaghāna yo ghā udājadapa hi valaṃ vaḥ | 
tasmā etamantarikṣe na vātamindraṃ somairorṇuta jūrna vastraiḥ || 
adhvaryavo ya uraṇaṃ jaghāna nava cakhvāṃsaṃ navatiṃ cabāhūn | 
yo arbudamava nīcā babādhe tamindraṃ somasyabhṛthe hinota || 
adhvaryavo yaḥ svaśnaṃ jaghāna yaḥ śuṣṇamaśuṣaṃ yo vyaṃsam | 
yaḥ pipruṃ namuciṃ yo rudhikrāṃ tasmā indrāyāndhaso juhota || 
adhvaryavo yaḥ śataṃ śambarasya puro bibhedāśmaneva pūrvīḥ | 
yo varcinaḥ śatamindraḥ sahasramapāvapad bharatāsomamasmai || 
adhvaryavo yaḥ śatamā sahasraṃ bhūmyā upasthe.avapajjaghanvān | 
kutsasyāyoratithighvasya vīrān nyāvṛṇagh bharatā somamasmai || 
adhvaryavo yan naraḥ kāmayādhve śruṣṭī vahanto naśathā tadindre | 
ghabhastipūtaṃ bharata śrutāyendrāya somaṃ yajyavo juhota || 
adhvaryavaḥ kartanā śruṣṭimasmai vane nipūtaṃ vana un nayadhvam | 
juṣāṇo hastyamabhi vāvaśe va indrāya somaṃ madiraṃ juhota || 
adhvaryavaḥ payasodharyathā ghoḥ somebhirīṃ pṛṇatā bhojamindram | 
vedāhamasya nibhṛtaṃ ma etad ditsantaṃ bhūyo yajataściketa || 
adhvaryavo yo divyasya vasvo yaḥ pārthivasya kṣamyasya rājā | 
tamūrdaraṃ na priṇatā yavenendraṃ somebhistadapovo astu || 
asmabhyaṃ tad ... ||
Next: Hymn 15