Sacred Texts 
Hinduism 
Index 
English 
Rig Veda Book 2 Index 
Previous 
Next 
Rig Veda Book 2 Hymn 13
रतुर्जनित्री तस्या अपस परि मक्षू जात आविशद यासु वर्धते | 
तदाहना अभवत पिप्युषी पयो.अंशोः पीयूषं परथमं तदुक्थ्यम || 
सध्रीमा यन्ति परि बिभ्रतीः पयो विश्वप्स्न्याय पर भरन्त भोजनम | 
समानो अध्वा परवतामनुष्यदे यस्ताक्र्णोः परथमं सास्युक्थ्यः || 
अन्वेको वदति यद ददाति तद रूपा मिनन तदपा एक ईयते | 
विश्वा एकस्य विनुदस्तितिक्षते यस्ताक्र... || 
परजाभ्यः पुष्टिं विभजन्त आसते रयिमिव पर्ष्ठं परभवन्तमायते | 
असिन्वन दंष्ट्रैः पितुरत्ति भोजनं यस्ताक्र... || 
अधाक्र्णोः पर्थिवीं सन्द्र्शे दिवे यो धौतीनामहिहन्नारिणक पथः | 
तं तवा सतोमेभिरुदभिर्न वाजिनं देवं देवा अजनन सास्युक्थ्यः || 
यो भोजनं च दयसे च वर्धनमार्द्रादा शुष्कं मधुमद दुदोहिथ | 
स शेवधिं नि दधिषे विवस्वति विश्वस्यैक ईशिषे सास्यु. || 
यः पुष्पिणीश्च परस्वश्च धर्मणाधि दाने वयवनीरधारयः | 
यश्चासमा अजनो दिद्युतो दिव उरुरूर्वानभितः स. उ. || 
यो नार्मरं सहवसुं निहन्तवे पर्क्षाय च दासवेशाय चावहः | 
ऊर्जयन्त्या अपरिविष्टमास्यमुतैवाद्य पुरुक्र्त्स. उ. || 
शतं वा यस्य दश साकमाद्य एकस्य शरुष्टौ यद धचोदमाविथ | 
अरज्जौ दस्यून समुनब दभीतये सुप्राव्योभवः स. उ. || 
विश्वेदनु रोधना अस्य पौंस्यं ददुरस्मै दधिरे कर्त्नवे धनम | 
षळ अस्तभ्ना विष्टिरः पञ्च सन्द्र्शः परिपरो अभवः स. उ. || 
सुप्रवाचनं तव वीर वीर्यं यदेकेन करतुना विन्दसे वसु | 
जातूष्ठिरस्य पर वयः सहस्वतो या चकर्थ सेन्द्र विश्वास्युक्थ्यः || 
अरमयः सरपसस्तराय कं तुर्वीतये च वय्याय च सरुतिम | 
नीचा सन्तमुदनयः पराव्र्जं परान्धं शरोणं शरवयन स. उ. || 
अस्मभ्यं तद वसो दानाय राधः समर्थयस्व बहु ते वसव्यम | 
इन्द्र यच्चित्रं शरवस्या अनु दयून बर्हद वदेम व. स. ||
ṛturjanitrī tasyā apas pari makṣū jāta āviśad yāsu vardhate | 
tadāhanā abhavat pipyuṣī payo.aṃśoḥ pīyūṣaṃ prathamaṃ tadukthyam || 
sadhrīmā yanti pari bibhratīḥ payo viśvapsnyāya pra bharanta bhojanam | 
samāno adhvā pravatāmanuṣyade yastākṛṇoḥ prathamaṃ sāsyukthyaḥ || 
anveko vadati yad dadāti tad rūpā minan tadapā eka īyate | 
viśvā ekasya vinudastitikṣate yastākṛ... || 
prajābhyaḥ puṣṭiṃ vibhajanta āsate rayimiva pṛṣṭhaṃ prabhavantamāyate | 
asinvan daṃṣṭraiḥ pituratti bhojanaṃ yastākṛ... || 
adhākṛṇoḥ pṛthivīṃ sandṛśe dive yo dhautīnāmahihannāriṇak pathaḥ | 
taṃ tvā stomebhirudabhirna vājinaṃ devaṃ devā ajanan sāsyukthyaḥ || 
yo bhojanaṃ ca dayase ca vardhanamārdrādā śuṣkaṃ madhumad dudohitha | 
sa śevadhiṃ ni dadhiṣe vivasvati viśvasyaika īśiṣe sāsyu. || 
yaḥ puṣpiṇīśca prasvaśca dharmaṇādhi dāne vyavanīradhārayaḥ | 
yaścāsamā ajano didyuto diva ururūrvānabhitaḥ s. u. || 
yo nārmaraṃ sahavasuṃ nihantave pṛkṣāya ca dāsaveśāya cāvahaḥ | 
ūrjayantyā apariviṣṭamāsyamutaivādya purukṛts. u. || 
śataṃ vā yasya daśa sākamādya ekasya śruṣṭau yad dhacodamāvitha | 
arajjau dasyūn samunab dabhītaye suprāvyoabhavaḥ s. u. || 
viśvedanu rodhanā asya pauṃsyaṃ dadurasmai dadhire kṛtnave dhanam | 
ṣaḷ astabhnā viṣṭiraḥ pañca sandṛśaḥ pariparo abhavaḥ s. u. || 
supravācanaṃ tava vīra vīryaṃ yadekena kratunā vindase vasu | 
jātūṣṭhirasya pra vayaḥ sahasvato yā cakartha sendra viśvāsyukthyaḥ || 
aramayaḥ sarapasastarāya kaṃ turvītaye ca vayyāya ca srutim | 
nīcā santamudanayaḥ parāvṛjaṃ prāndhaṃ śroṇaṃ śravayan s. u. || 
asmabhyaṃ tad vaso dānāya rādhaḥ samarthayasva bahu te vasavyam | 
indra yaccitraṃ śravasyā anu dyūn bṛhad vadema v. s. ||
Next: Hymn 14