Sacred Texts 
Hinduism 
Index 
English 
Rig Veda Book 2 Index 
Previous 
Next 
Rig Veda Book 2 Hymn 12
यो जात एव परथमो मनस्वान देवो देवान करतुना पर्यभूषत | 
यस्य शुष्माद रोदसी अभ्यसेतां नर्म्णस्य मह्ना स जनास इन्द्रः || 
यः पर्थिवीं वयथमानामद्रंहद यः पर्वतान परकुपितानरम्णात | 
यो अन्तरिक्षं विममे वरीयो यो दयामस्तभ्नात स जनास इन्द्रः || 
यो हत्वाहिमरिणात सप्त सिन्धून यो गा उदाजदपधा वलस्य | 
यो अश्मनोरन्तरग्निं जजान संव्र्क समत्सु स. ज. इ. || 
येनेमा विश्वा चयवना कर्तानि यो दासं वर्णमधरंगुहाकः | 
शवघ्नीव यो जिगीवान लक्षमाददर्यः पुष्टानि स. ज. इ. || 
यं समा पर्छन्ति कुह सेति घोरमुतेमाहुर्नैषो अस्तीत्येनम | 
सो अर्यः पुष्तीर्विज इवा मिनाति शरदस्मै धत्तस. ज. इ. || 
यो रध्रस्य चोदिता यः कर्शस्य यो बरह्मणो नाधमानस्यकीरेः | 
युक्तग्राव्णो यो.अविता सुशिप्रः सुतसोमस्य स. ज. इ. || 
यस्याश्वासः परदिशि यस्य गावो यस्य गरामा यस्य विश्वे रथासः | 
यः सूर्यं य उषसं जजान यो अपां नेता स. ज. इ. || 
यं करन्दसी संयती विह्वयेते परे.अवर उभया अमित्राः | 
समानं चिद रथमातस्थिवांसा नाना हवेते स. ज. इ. || 
यस्मान न रते विजयन्ते जनासो यं युध्यमाना अवसे हवन्ते | 
यो विश्वस्य परतिमानं बभूव यो अच्युतच्युत स. ज. इ. || 
यः शश्वतो मह्येनो दधानानमन्यमानाञ्छर्वा जघान | 
यः शर्धते नानुददाति शर्ध्यां यो दस्योर्हन्तास. ज. इ. || 
यः शम्बरं पर्वतेषु कषियन्तं चत्वारिंश्यां शरद्यन्वविन्दत | 
ओजायमानं यो अहिं जघान दानुं शयानंस. ज. इ. || 
यः सप्तरश्मिर्व्र्षभस्तुविष्मानवास्र्जत सर्तवे सप्तसिन्धून | 
यो रौहिणमस्फुरद वज्रबाहुर्द्यामारोहन्तंस. ज. इ. || 
दयावा चिदस्मै पर्थिवी नमेते शुष्माच्चिदस्य पर्वता भयन्ते | 
यः सोमपा निचितो वज्रबाहुर्यो वज्रहस्तः स. ज. इ. || 
यः सुन्वन्तमवति यः पचन्तं यः शंसन्तं यः शशमानमूती | 
यस्य बरह्म वर्धनं यस्य सोमो यस्येदं राधः स. ज. इ. || 
यः सुन्वते पचते दुध्र आ चिद वाजं दर्दर्षि स किलासि सत्यः | 
वयं त इन्द्र विश्वह परियासः सुवीरासो विदथमा वदेम ||
yo jāta eva prathamo manasvān devo devān kratunā paryabhūṣat | 
yasya śuṣmād rodasī abhyasetāṃ nṛmṇasya mahnā sa janāsa indraḥ || 
yaḥ pṛthivīṃ vyathamānāmadṛṃhad yaḥ parvatān prakupitānaramṇāt | 
yo antarikṣaṃ vimame varīyo yo dyāmastabhnāt sa janāsa indraḥ || 
yo hatvāhimariṇāt sapta sindhūn yo ghā udājadapadhā valasya | 
yo aśmanorantaraghniṃ jajāna saṃvṛk samatsu s. j. i. || 
yenemā viśvā cyavanā kṛtāni yo dāsaṃ varṇamadharaṃghuhākaḥ | 
śvaghnīva yo jighīvān lakṣamādadaryaḥ puṣṭāni s. j. i. || 
yaṃ smā pṛchanti kuha seti ghoramutemāhurnaiṣo astītyenam | 
so aryaḥ puṣtīrvija ivā mināti śradasmai dhattas. j. i. || 
yo radhrasya coditā yaḥ kṛśasya yo brahmaṇo nādhamānasyakīreḥ | 
yuktaghrāvṇo yo.avitā suśipraḥ sutasomasya s. j. i. || 
yasyāśvāsaḥ pradiśi yasya ghāvo yasya ghrāmā yasya viśve rathāsaḥ | 
yaḥ sūryaṃ ya uṣasaṃ jajāna yo apāṃ netā s. j. i. || 
yaṃ krandasī saṃyatī vihvayete pare.avara ubhayā amitrāḥ | 
samānaṃ cid rathamātasthivāṃsā nānā havete s. j. i. || 
yasmān na ṛte vijayante janāso yaṃ yudhyamānā avase havante | 
yo viśvasya pratimānaṃ babhūva yo acyutacyut s. j. i. || 
yaḥ śaśvato mahyeno dadhānānamanyamānāñcharvā jaghāna | 
yaḥ śardhate nānudadāti śṛdhyāṃ yo dasyorhantās. j. i. || 
yaḥ śambaraṃ parvateṣu kṣiyantaṃ catvāriṃśyāṃ śaradyanvavindat | 
ojāyamānaṃ yo ahiṃ jaghāna dānuṃ śayānaṃs. j. i. || 
yaḥ saptaraśmirvṛṣabhastuviṣmānavāsṛjat sartave saptasindhūn | 
yo rauhiṇamasphurad vajrabāhurdyāmārohantaṃs. j. i. || 
dyāvā cidasmai pṛthivī namete śuṣmāccidasya parvatā bhayante | 
yaḥ somapā nicito vajrabāhuryo vajrahastaḥ s. j. i. || 
yaḥ sunvantamavati yaḥ pacantaṃ yaḥ śaṃsantaṃ yaḥ śaśamānamūtī | 
yasya brahma vardhanaṃ yasya somo yasyedaṃ rādhaḥ s. j. i. || 
yaḥ sunvate pacate dudhra ā cid vājaṃ dardarṣi sa kilāsi satyaḥ | 
vayaṃ ta indra viśvaha priyāsaḥ suvīrāso vidathamā vadema ||
Next: Hymn 13