Sacred Texts 
Hinduism 
Index 
English 
Rig Veda Book 2 Index 
Previous 
Next 
Rig Veda Book 2 Hymn 11
शरुधी हवमिन्द्र मा रिशण्यः सयाम ते दावने वसूनाम | 
इमा हि तवामूर्जो वर्धयन्ति वसूयवः सिन्धवो न कषरन्तः || 
सर्जो महीरिन्द्र या अपिन्वः परिष्ठिता अहिना शूर पूर्वीः | 
अमर्त्यं चिद दासं मन्यमानमवाभिनदुक्थैर्वाव्र्धानः || 
उक्थेष्विन नु शूर येषु चाकन सतोमेष्विन्द्र रुद्रियेषु च | 
तुभ्येदेता यासु मन्दसानः पर वायवे सिस्रते न शुभ्राः || 
शुभ्रं नु ते शुष्मं वर्धयन्तः शुभ्रं वज्रं बाह्वोर्दधानाः | 
शुभ्रस्त्वमिन्द्र वाव्र्धानो अस्मे दासीर्विशः सूर्येण सह्याः || 
गुहा हितं गुह्यं गूळ्हमप्स्वपीव्र्तं मायिनं कषियन्तम | 
उतो अपो दयां तस्तभ्वांसमहन्नहिं शूर वीर्येण || 
सतवा नु त इन्द्र पूर्व्या महान्युत सतवाम नूतना कर्तानि | 
सतवा वज्रं बाह्वोरुशन्तं सतवा हरी सूर्यस्य केतू || 
हरी नु त इन्द्र वाजयन्ता घर्तश्चुतं सवारमस्वार्ष्टाम | 
वि समना भूमिरप्रथिष्टारंस्त पर्वतश्चित सरिष्यन || 
नि पर्वतः साद्यप्रयुछन सं मात्र्भिर्वावशानो अक्रान | 
दूरे पारे वाणीं वर्धयन्त इन्द्रेषितां धमनिं पप्रथन नि || 
इन्द्रो महां सिन्धुमाशयानं मायाविनं वर्त्रमस्फुरन निः | 
अरेजेतां रोदसी भियाने कनिक्रदतो वर्ष्णो अस्य वज्रात || 
अरोरवीद वर्ष्णो अस्य वज्रो.अमानुषं यन मानुषो निजूर्वात | 
नि मायिनो दानवस्य माया अपादयत पपिवान सुतस्य || 
पिबा-पिबेदिन्द्र शूर सोमं मन्दन्तु तवा मन्दिनः सुतासः | 
पर्णन्तस्ते कुक्षी वर्धयन्त्वित्था सुतः पौर इन्द्रमाव || 
तवे इन्द्राप्यभूम विप्रा धियं वनेम रतया सपन्तः | 
अवस्यवो धीमहि परशस्तिं सद्यस्ते रायो दावने सयाम || 
सयाम ते त इन्द्र ये त ऊती अवस्यव ऊर्जं वर्धयन्तः | 
शुष्मिन्तमं यं चाकनाम देवास्मे रयिं रासि वीरवन्तम || 
रासि कषयं रासि मित्रमस्मे रासि शर्ध इन्द्र मारुतंनः | 
सजोषसो ये च मन्दसानाः पर वायवः पान्त्यग्रणीतिम || 
वयन्त्विन नु येषु मन्दसानस्त्र्पत सोमं पाहि दरह्यदिन्द्र | 
अस्मान सु पर्त्स्वा तरुत्रावर्धयो दयां बर्हद्भिरर्कैः || 
बर्हन्त इन नु ये ते तरुत्रोक्थेभिर्वा सुम्नमाविवासान | 
सत्र्णानासो बर्हिः पस्त्यावत तवोता इदिन्द्र वाजमग्मन || 
उग्रेष्विन नु शूर मन्दसानस्त्रिकद्रुकेषु पाहि सोममिन्द्र | 
परदोधुवच्छ्मश्रुषु परीणानो याहि हरिभ्यां सुतस्यपीतिम || 
धिष्वा शवः शूर येन वर्त्रमवाभिनद दानुमौर्णवाभम | 
अपाव्र्णोर्ज्योतिरार्याय नि सव्यतः सादि दस्युरिन्द्र || 
सनेम ये त ऊतिभिस्तरन्तो विश्वा सप्र्ध आर्येण दस्यून | 
अस्मभ्यं तत तवाष्ट्रं विश्वरूपमरन्धयः साख्यस्य तरिताय || 
अस्य सुवानस्य मन्दिनस्त्रितस्य नयर्बुदं वाव्र्धानो अस्तः | 
अवर्तयत सूर्यो न चक्रं भिनद वलमिन्द्रो अङगिरस्वान || 
नूनं सा ते परति वरं जरित्रे दुहीयदिन्द्र दक्षिणा मघोनी | 
शिक्षा सतोत्र्भ्यो माति धग भगो नो बर्हद वदेम व. स. ||
śrudhī havamindra mā riśaṇyaḥ syāma te dāvane vasūnām | 
imā hi tvāmūrjo vardhayanti vasūyavaḥ sindhavo na kṣarantaḥ || 
sṛjo mahīrindra yā apinvaḥ pariṣṭhitā ahinā śūra pūrvīḥ | 
amartyaṃ cid dāsaṃ manyamānamavābhinadukthairvāvṛdhānaḥ || 
uktheṣvin nu śūra yeṣu cākan stomeṣvindra rudriyeṣu ca | 
tubhyedetā yāsu mandasānaḥ pra vāyave sisrate na śubhrāḥ || 
śubhraṃ nu te śuṣmaṃ vardhayantaḥ śubhraṃ vajraṃ bāhvordadhānāḥ | 
śubhrastvamindra vāvṛdhāno asme dāsīrviśaḥ sūryeṇa sahyāḥ || 
ghuhā hitaṃ ghuhyaṃ ghūḷhamapsvapīvṛtaṃ māyinaṃ kṣiyantam | 
uto apo dyāṃ tastabhvāṃsamahannahiṃ śūra vīryeṇa || 
stavā nu ta indra pūrvyā mahānyuta stavāma nūtanā kṛtāni | 
stavā vajraṃ bāhvoruśantaṃ stavā harī sūryasya ketū || 
harī nu ta indra vājayantā ghṛtaścutaṃ svāramasvārṣṭām | 
vi samanā bhūmiraprathiṣṭāraṃsta parvataścit sariṣyan || 
ni parvataḥ sādyaprayuchan saṃ mātṛbhirvāvaśāno akrān | 
dūre pāre vāṇīṃ vardhayanta indreṣitāṃ dhamaniṃ paprathan ni || 
indro mahāṃ sindhumāśayānaṃ māyāvinaṃ vṛtramasphuran niḥ | 
arejetāṃ rodasī bhiyāne kanikradato vṛṣṇo asya vajrāt || 
aroravīd vṛṣṇo asya vajro.amānuṣaṃ yan mānuṣo nijūrvāt | 
ni māyino dānavasya māyā apādayat papivān sutasya || 
pibā-pibedindra śūra somaṃ mandantu tvā mandinaḥ sutāsaḥ | 
pṛṇantaste kukṣī vardhayantvitthā sutaḥ paura indramāva || 
tve indrāpyabhūma viprā dhiyaṃ vanema ṛtayā sapantaḥ | 
avasyavo dhīmahi praśastiṃ sadyaste rāyo dāvane syāma || 
syāma te ta indra ye ta ūtī avasyava ūrjaṃ vardhayantaḥ | 
śuṣmintamaṃ yaṃ cākanāma devāsme rayiṃ rāsi vīravantam || 
rāsi kṣayaṃ rāsi mitramasme rāsi śardha indra mārutaṃnaḥ | 
sajoṣaso ye ca mandasānāḥ pra vāyavaḥ pāntyaghraṇītim || 
vyantvin nu yeṣu mandasānastṛpat somaṃ pāhi drahyadindra | 
asmān su pṛtsvā tarutrāvardhayo dyāṃ bṛhadbhirarkaiḥ || 
bṛhanta in nu ye te tarutrokthebhirvā sumnamāvivāsān | 
stṛṇānāso barhiḥ pastyāvat tvotā idindra vājamaghman || 
ughreṣvin nu śūra mandasānastrikadrukeṣu pāhi somamindra | 
pradodhuvacchmaśruṣu prīṇāno yāhi haribhyāṃ sutasyapītim || 
dhiṣvā śavaḥ śūra yena vṛtramavābhinad dānumaurṇavābham | 
apāvṛṇorjyotirāryāya ni savyataḥ sādi dasyurindra || 
sanema ye ta ūtibhistaranto viśvā spṛdha āryeṇa dasyūn | 
asmabhyaṃ tat tvāṣṭraṃ viśvarūpamarandhayaḥ sākhyasya tritāya || 
asya suvānasya mandinastritasya nyarbudaṃ vāvṛdhāno astaḥ | 
avartayat sūryo na cakraṃ bhinad valamindro aṅghirasvān || 
nūnaṃ sā te prati varaṃ jaritre duhīyadindra dakṣiṇā maghonī | 
śikṣā stotṛbhyo māti dhagh bhagho no bṛhad vadema v. s. ||
Next: Hymn 12