Sacred Texts 
Hinduism 
Index 
English 
Rig Veda Book 2 Index 
Previous 
Next 
Rig Veda Book 2 Hymn 10
जोहूत्रो अग्निः परथमः पितेवेळस पदे मनुषा यत समिद्धः | 
शरियं वसानो अम्र्तो विचेता मर्म्र्जेन्यः शरवस्यःस वाजी || 
शरूया अग्निश्चित्रभानुर्हवं मे विश्वाभिर्गीर्भिरम्र्तो विचेताः | 
शयावा रथं वहतो रोहिता वोतारुषाह चक्रे विभ्र्त्रः || 
उत्तानायामजनयन सुषूतं भुवदग्निः पुरुपेशासु गर्भः | 
शिरिणायां चिदक्तुना महोभिरपरीव्र्तो वसति परचेताः || 
जिघर्म्यग्निं हविषा घर्तेन परतिक्षियन्तं भुवनानि विश्वा | 
पर्थुं तिरश्चा वयसा बर्हन्तं वयचिष्ठमन्नै रभसं दर्शानम || 
आ विश्वतः परत्यञ्चं जिघर्म्यरक्षसा मनसा तज्जुषेत | 
मर्यश्रीः सप्र्हयद्वर्णो अग्निर्नाभिम्र्शे तन्वा जर्भुराणः || 
जञेया भागं सहसानो वरेण तवादूतासो मनुवद वदेम | 
अनूनमग्निं जुह्वा वचस्या मधुप्र्चं धनसाजोहवीमि ||
johūtro aghniḥ prathamaḥ piteveḷas pade manuṣā yat samiddhaḥ | 
śriyaṃ vasāno amṛto vicetā marmṛjenyaḥ śravasyaḥsa vājī || 
śrūyā aghniścitrabhānurhavaṃ me viśvābhirghīrbhiramṛto vicetāḥ | 
śyāvā rathaṃ vahato rohitā votāruṣāha cakre vibhṛtraḥ || 
uttānāyāmajanayan suṣūtaṃ bhuvadaghniḥ purupeśāsu gharbhaḥ | 
śiriṇāyāṃ cidaktunā mahobhiraparīvṛto vasati pracetāḥ || 
jigharmyaghniṃ haviṣā ghṛtena pratikṣiyantaṃ bhuvanāni viśvā | 
pṛthuṃ tiraścā vayasā bṛhantaṃ vyaciṣṭhamannai rabhasaṃ dṛśānam || 
ā viśvataḥ pratyañcaṃ jigharmyarakṣasā manasā tajjuṣeta | 
maryaśrīḥ spṛhayadvarṇo aghnirnābhimṛśe tanvā jarbhurāṇaḥ || 
jñeyā bhāghaṃ sahasāno vareṇa tvādūtāso manuvad vadema | 
anūnamaghniṃ juhvā vacasyā madhupṛcaṃ dhanasājohavīmi ||
Next: Hymn 11