Sacred Texts 
Hinduism 
Index 
English 
Rig Veda Book 2 Index 
Previous 
Next 
Rig Veda Book 2 Hymn 9
नि होता होत्र्षदने विदानस्त्वेषो दीदिवानसदत सुदक्षः | 
अदब्धव्रतप्रमतिर्वसिष्ठः सहस्रम्भरः शुचिजिह्वो अग्निः || 
तवं दूतस्त्वमु नः परस्पास्त्वं वस्य आ वर्षभ परणेता | 
अग्ने तोकस्य नस्तने तनूनामप्रयुछन दीद्यद बोधि गोपाः || 
विधेम ते परमे जन्मन्नग्ने विधेम सतोमैरवरे सधस्थे | 
यस्माद योनेरुदारिथा यजे तं पर तवे हवींषि जुहुरेसमिद्धे || 
अग्ने यजस्व हविषा यजीयाञ्छ्रुष्टी देष्णमभि गर्णीहि राधः | 
तवं हयसि रयिपती रयीणां तवं शुक्रस्य वचसो मनोता || 
उभयं ते न कषीयते वसव्यं दिवे-दिवे जायमानस्य दस्म | 
कर्धि कषुमन्तं जरितारमग्ने कर्धि पतिं सवपत्यस्य रायः || 
सैनानीकेन सुविदत्रो अस्मे यष्टा देवानायजिष्ठः सवस्ति | 
अदब्धो गोपा उत नः परस्पा अग्ने दयुमदुत रेवद दिदीहि ||
ni hotā hotṛṣadane vidānastveṣo dīdivānasadat sudakṣaḥ | 
adabdhavratapramatirvasiṣṭhaḥ sahasrambharaḥ śucijihvo aghniḥ || 
tvaṃ dūtastvamu naḥ paraspāstvaṃ vasya ā vṛṣabha praṇetā | 
aghne tokasya nastane tanūnāmaprayuchan dīdyad bodhi ghopāḥ || 
vidhema te parame janmannaghne vidhema stomairavare sadhasthe | 
yasmād yonerudārithā yaje taṃ pra tve havīṃṣi juhuresamiddhe || 
aghne yajasva haviṣā yajīyāñchruṣṭī deṣṇamabhi ghṛṇīhi rādhaḥ | 
tvaṃ hyasi rayipatī rayīṇāṃ tvaṃ śukrasya vacaso manotā || 
ubhayaṃ te na kṣīyate vasavyaṃ dive-dive jāyamānasya dasma | 
kṛdhi kṣumantaṃ jaritāramaghne kṛdhi patiṃ svapatyasya rāyaḥ || 
sainānīkena suvidatro asme yaṣṭā devānāyajiṣṭhaḥ svasti | 
adabdho ghopā uta naḥ paraspā aghne dyumaduta revad didīhi ||
Next: Hymn 10