Sacred Texts 
Hinduism 
Index 
English 
Rig Veda Book 2 Index 
Previous 
Next 
Rig Veda Book 2 Hymn 8
वाजयन्निव नू रथान योगानग्नेरुप सतुहि | 
यशस्तमस्य मीळ्हुषः || 
यः सुनीथो ददाशुषे.अजुर्यो जरयन्नरिम | 
चारुप्रतीकाहुतः || 
य उ शरिया दमेष्वा दोषोषसि परशस्यते | 
यस्य वरतं न मीयते || 
आ यः सवर्ण भानुना चित्रो विभात्यर्चिषा | 
अञ्जानोजरैरभि || 
अत्रिमनु सवराज्यमग्निमुक्थानि वाव्र्धुः | 
विश्वा अधि शरियो दधे || 
अग्नेरिन्द्रस्य सोमस्य देवानामूतिभिर्वयम | 
अरिष्यन्तःसचेमह्यभि षयाम पर्तन्यतः ||
vājayanniva nū rathān yoghānaghnerupa stuhi | 
yaśastamasya mīḷhuṣaḥ || 
yaḥ sunītho dadāśuṣe.ajuryo jarayannarim | 
cārupratīkaāhutaḥ || 
ya u śriyā dameṣvā doṣoṣasi praśasyate | 
yasya vrataṃ na mīyate || 
ā yaḥ svarṇa bhānunā citro vibhātyarciṣā | 
añjānoajarairabhi || 
atrimanu svarājyamaghnimukthāni vāvṛdhuḥ | 
viśvā adhi śriyo dadhe || 
aghnerindrasya somasya devānāmūtibhirvayam | 
ariṣyantaḥsacemahyabhi ṣyāma pṛtanyataḥ ||
Next: Hymn 9