Sacred Texts 
Hinduism 
Index 
English 
Rig Veda Book 2 Index 
Previous 
Next 
Rig Veda Book 2 Hymn 7
शरेष्ठं यविष्ठ भारताग्ने दयुमन्तमा भर | 
वसो पुरुस्प्र्हं रयिम || 
मा नो अरातिरीशत देवस्य मर्त्यस्य च | 
पर्षि तस्या उतद्विषः || 
विश्वा उत तवया वयं धारा उदन्या इव | 
अति गाहेमहि दविषः || 
शुचिः पावक वन्द्यो.अग्ने बर्हद वि रोचसे | 
तवं घर्तेभिराहुतः || 
तवं नो असि भारताग्ने वशाभिरुक्षभिः | 
अष्टापदीभिराहुतः || 
दर्वन्नः सर्पिरासुतिः परत्नो होता वरेण्यः | 
सहसस पुत्रो अद्भुतः ||
śreṣṭhaṃ yaviṣṭha bhāratāghne dyumantamā bhara | 
vaso puruspṛhaṃ rayim || 
mā no arātirīśata devasya martyasya ca | 
parṣi tasyā utadviṣaḥ || 
viśvā uta tvayā vayaṃ dhārā udanyā iva | 
ati ghāhemahi dviṣaḥ || 
śuciḥ pāvaka vandyo.aghne bṛhad vi rocase | 
tvaṃ ghṛtebhirāhutaḥ || 
tvaṃ no asi bhāratāghne vaśābhirukṣabhiḥ | 
aṣṭāpadībhirāhutaḥ || 
drvannaḥ sarpirāsutiḥ pratno hotā vareṇyaḥ | 
sahasas putro adbhutaḥ ||
Next: Hymn 8