Sacred Texts 
Hinduism 
Index 
English 
Rig Veda Book 2 Index 
Previous 
Next 
Rig Veda Book 2 Hymn 6
इमां मे अग्ने समिधमिमामुपसदं वनेः | 
इमा उ षु शरुधी गिरः || 
अया ते अग्ने विधेमोर्जो नपादश्वमिष्टे | 
एना सूक्तेन सुजात || 
तं तवा गीर्भिर्गिर्वणसं दरविणस्युं दरविणोदः | 
सपर्येम सपर्यवः || 
स बोधि सूरिर्मघवा वसुपते वसुदावन | 
युयोध्यस्मद दवेषांसि || 
स नो वर्ष्तिं दिवस परि स नो वाजमनर्वाणम | 
स नः सहस्रिणीरिषः || 
ईळानायावस्यवे यविष्ठ दूत नो गिरा | 
यजिष्ठ होतरा गहि || 
अन्तर्ह्यग्न ईयसे विद्वान जन्मोभया कवे | 
दूतो जन्येवमित्र्यः || 
स विद्वाना च पिप्रयो यक्षि चिकित्व आनुषक | 
आ चास्मिन सत्सि बर्हिषि ||
imāṃ me aghne samidhamimāmupasadaṃ vaneḥ | 
imā u ṣu śrudhī ghiraḥ || 
ayā te aghne vidhemorjo napādaśvamiṣṭe | 
enā sūktena sujāta || 
taṃ tvā ghīrbhirghirvaṇasaṃ draviṇasyuṃ draviṇodaḥ | 
saparyema saparyavaḥ || 
sa bodhi sūrirmaghavā vasupate vasudāvan | 
yuyodhyasmad dveṣāṃsi || 
sa no vṛṣtiṃ divas pari sa no vājamanarvāṇam | 
sa naḥ sahasriṇīriṣaḥ || 
īḷānāyāvasyave yaviṣṭha dūta no ghirā | 
yajiṣṭha hotarā ghahi || 
antarhyaghna īyase vidvān janmobhayā kave | 
dūto janyevamitryaḥ || 
sa vidvānā ca piprayo yakṣi cikitva ānuṣak | 
ā cāsmin satsi barhiṣi ||
Next: Hymn 7