Sacred Texts 
Hinduism 
Index 
English 
Rig Veda Book 2 Index 
Previous 
Next 
Rig Veda Book 2 Hymn 5
होताजनिष्ट चेतनः पिता पित्र्भ्य ऊतये | 
परयक्षञ जेन्यं वसु शकेम वाजिनो यमम || 
आ यस्मिन सप्त रश्मयस्तता यज्ञस्य नेतरि | 
मनुष्वद दैव्यमष्टमं पोता विश्वं तदिन्वति || 
दधन्वे वा यदीमनु वोचद बरह्माणि वेरु तत | 
परि विश्वानि काव्या नेमिश्चक्रमिवाभवत || 
साकं हि शुचिना शुचिः परशास्ता करतुनाजनि | 
विद्वानस्य वरता धरुवा वया इवानु रोहते || 
ता अस्य वर्णमायुवो नेष्टुः सचन्त धेनवः | 
कुवित तिस्र्भ्य आ वरं सवसारो या इदं ययुः || 
यदी मातुरुप सवसा घर्तं भरन्त्यस्थित | 
तासामध्वर्युरागतौ यवो वर्ष्टीव मोदते || 
सवः सवाय धायसे कर्णुतां रत्विग रत्विजम | 
सतोमं यज्ञं चादरं वनेमा ररिमा वयम || 
यथ विद्वानरं करद विश्वेभ्यो यजतेभ्यः अयमग्ने तवे अपि यं यज्ञं चक्र्मा वयम ||
hotājaniṣṭa cetanaḥ pitā pitṛbhya ūtaye | 
prayakṣañ jenyaṃ vasu śakema vājino yamam || 
ā yasmin sapta raśmayastatā yajñasya netari | 
manuṣvad daivyamaṣṭamaṃ potā viśvaṃ tadinvati || 
dadhanve vā yadīmanu vocad brahmāṇi veru tat | 
pari viśvāni kāvyā nemiścakramivābhavat || 
sākaṃ hi śucinā śuciḥ praśāstā kratunājani | 
vidvānasya vratā dhruvā vayā ivānu rohate || 
tā asya varṇamāyuvo neṣṭuḥ sacanta dhenavaḥ | 
kuvit tisṛbhya ā varaṃ svasāro yā idaṃ yayuḥ || 
yadī māturupa svasā ghṛtaṃ bharantyasthita | 
tāsāmadhvaryurāghatau yavo vṛṣṭīva modate || 
svaḥ svāya dhāyase kṛṇutāṃ ṛtvigh ṛtvijam | 
stomaṃ yajñaṃ cādaraṃ vanemā rarimā vayam || 
yatha vidvānaraṃ karad viśvebhyo yajatebhyaḥ ayamaghne tve api yaṃ yajñaṃ cakṛmā vayam ||
Next: Hymn 6