Sacred Texts 
Hinduism 
Index 
English 
Rig Veda Book 2 Index 
Previous 
Next 
Rig Veda Book 2 Hymn 4
हुवे वः सुद्योत्मानं सुव्र्क्तिं विशामग्निमतिथिं सुप्रयसम | 
मित्र इव यो दिधिषाय्यो भूद देव आदेवे जने जातवेदाः || 
इमं विधन्तो अपां सधस्थे दवितादधुर्भ्र्गवो विक्ष्वायोः | 
एष विश्वान्यभ्यस्तु भूमा देवानामग्निररतिर्जीराश्वः || 
अग्निं देवासो मानुषीषु विक्षु परियं धुः कषेष्यन्तो नमित्रम | 
स दीदयदुशतीरूर्म्या आ दक्षाय्यो यो दास्वते दम आ || 
अस्य रण्वा सवस्येव पुष्टिः सन्द्र्ष्टिरस्य हियानस्य दक्षोः | 
वि यो भरिभ्रदोषधीषु जिह्वामत्यो न रथ्यो दोधवीति वारान || 
आ यन मे अभ्वं वनदः पनन्तोशिग्भ्यो नामिमीत वर्णम | 
स चित्रेण चिकिते रंसु भासा जुजुर्वान यो मुहुरा युवा भूत || 
आ यो वना तात्र्षाणो न भाति वार्ण पथा रथ्येवस्वानीत | 
कर्ष्णाध्वा तपू रण्वश्चिकेत दयौरिव समयमानो नभोभिः || 
स यो वयस्थादभि दक्षदुर्वीं पशुर्नैति सवयुरगोपाः | 
अग्निः शोचिष्मानतसान्युष्णन कर्ष्णव्यथिरस्वदयन न भूम || 
नू ते पूर्वस्यावसो अधीतौ तर्तीये विदथे मन्म शंसि | 
अस्मे अग्ने संयद्वीरं बर्हन्तं कषुमन्तं वाजं सवपत्यंरयिं दाः || 
तवया यथा गर्त्समदासो अग्ने गुहा वन्वन्त उपरानभि षयुः | 
सुवीरासो अभिमातिषाहः समत सूरिभ्यो गर्णते तद वयो धाः ||
huve vaḥ sudyotmānaṃ suvṛktiṃ viśāmaghnimatithiṃ suprayasam | 
mitra iva yo didhiṣāyyo bhūd deva ādeve jane jātavedāḥ || 
imaṃ vidhanto apāṃ sadhasthe dvitādadhurbhṛghavo vikṣvāyoḥ | 
eṣa viśvānyabhyastu bhūmā devānāmaghniraratirjīrāśvaḥ || 
aghniṃ devāso mānuṣīṣu vikṣu priyaṃ dhuḥ kṣeṣyanto namitram | 
sa dīdayaduśatīrūrmyā ā dakṣāyyo yo dāsvate dama ā || 
asya raṇvā svasyeva puṣṭiḥ sandṛṣṭirasya hiyānasya dakṣoḥ | 
vi yo bharibhradoṣadhīṣu jihvāmatyo na rathyo dodhavīti vārān || 
ā yan me abhvaṃ vanadaḥ panantośighbhyo nāmimīta varṇam | 
sa citreṇa cikite raṃsu bhāsā jujurvān yo muhurā yuvā bhūt || 
ā yo vanā tātṛṣāṇo na bhāti vārṇa pathā rathyevasvānīt | 
kṛṣṇādhvā tapū raṇvaściketa dyauriva smayamāno nabhobhiḥ || 
sa yo vyasthādabhi dakṣadurvīṃ paśurnaiti svayuraghopāḥ | 
aghniḥ śociṣmānatasānyuṣṇan kṛṣṇavyathirasvadayan na bhūma || 
nū te pūrvasyāvaso adhītau tṛtīye vidathe manma śaṃsi | 
asme aghne saṃyadvīraṃ bṛhantaṃ kṣumantaṃ vājaṃ svapatyaṃrayiṃ dāḥ || 
tvayā yathā ghṛtsamadāso aghne ghuhā vanvanta uparānabhi ṣyuḥ | 
suvīrāso abhimātiṣāhaḥ smat sūribhyo ghṛṇate tad vayo dhāḥ ||
Next: Hymn 5