Sacred Texts 
Hinduism 
Index 
English 
Rig Veda Book 2 Index 
Previous 
Next 
Rig Veda Book 2 Hymn 3
समिद्धो अग्निर्निहितः पर्थिव्यां परत्यं विश्वानि भुवनान्यस्थात | 
होता पावकः परदिवः सुमेधा देवो देवान यजत्वग्निरर्हन || 
नराशंसः परति धामान्यञ्जन तिस्रो दिवः परति मह्ना सवर्चिः | 
घर्तप्रुषा मनसा हव्यमुन्दन मूर्धन यज्ञस्य समनक्तु देवान || 
ईळितो अग्ने मनसा नो अर्हन देवान यक्षि मानुषात पूर्वो अद्य | 
स आ वह मरुतां शर्धो अच्युतमिन्द्रं नरो बर्हिषदं यजध्वम || 
देव बर्हिर्वर्धमानं सुवीरं सतीर्णं राये सुभरं वेद्यस्याम | 
घर्तेनाक्तं वसवः सीदतेदं विश्वे देवा आदित्या यज्ञियासः || 
वि शरयन्तामुर्विया हूयमाना दवारो देवीः सुप्रायणा नमोभिः | 
वयचस्वतीर्वि परथन्तामजुर्या वर्णं पुनानायशसं सुवीरम || 
साध्वपांसि सनता न उक्षिते उषासानक्ता वय्येव रण्विते | 
तन्तुं ततं संवयन्ती समीची यज्ञस्य पेशः सुदुघे पयस्वती || 
दैव्या होतारा परथमा विदुष्टर रजु यक्षतः सं रचावपुष्टरा | 
देवान यजन्ताव रतुथा समञ्जतो नाभा पर्थिव्या अधि सानुषु तरिषु || 
सरस्वती साधयन्ती धियं न इळा देवी भारती विश्वतूर्तिः | 
तिस्रो देवीः सवधया बर्हिरेदमछिद्रं पान्तुशरणं निषद्य || 
पिशङगरूपः सुभरो वयोधाः शरुष्टी वीरो जायते देवकामः | 
परजां तवष्टा वि षयतु नाभिमस्मे अथा देवानामप्येतु पाथः || 
वनस्पतिरवस्र्जन्नुप सथादग्निर्हविः सूदयाति पर धीभिः | 
तरिधा समक्तं नयतु परजानन देवेभ्यो दैव्यः शमितोप हव्यम || 
घर्तं मिमिक्षे घर्तमस्य योनिर्घ्र्ते शरितो घर्तं वस्य धाम | 
अनुष्वधमा वह मादयस्व सवाहाक्र्तं वर्षभ वक्षि हव्यम ||
samiddho aghnirnihitaḥ pṛthivyāṃ pratyaṃ viśvāni bhuvanānyasthāt | 
hotā pāvakaḥ pradivaḥ sumedhā devo devān yajatvaghnirarhan || 
narāśaṃsaḥ prati dhāmānyañjan tisro divaḥ prati mahnā svarciḥ | 
ghṛtapruṣā manasā havyamundan mūrdhan yajñasya samanaktu devān || 
īḷito aghne manasā no arhan devān yakṣi mānuṣāt pūrvo adya | 
sa ā vaha marutāṃ śardho acyutamindraṃ naro barhiṣadaṃ yajadhvam || 
deva barhirvardhamānaṃ suvīraṃ stīrṇaṃ rāye subharaṃ vedyasyām | 
ghṛtenāktaṃ vasavaḥ sīdatedaṃ viśve devā ādityā yajñiyāsaḥ || 
vi śrayantāmurviyā hūyamānā dvāro devīḥ suprāyaṇā namobhiḥ | 
vyacasvatīrvi prathantāmajuryā varṇaṃ punānāyaśasaṃ suvīram || 
sādhvapāṃsi sanatā na ukṣite uṣāsānaktā vayyeva raṇvite | 
tantuṃ tataṃ saṃvayantī samīcī yajñasya peśaḥ sudughe payasvatī || 
daivyā hotārā prathamā viduṣṭara ṛju yakṣataḥ saṃ ṛcāvapuṣṭarā | 
devān yajantāv ṛtuthā samañjato nābhā pṛthivyā adhi sānuṣu triṣu || 
sarasvatī sādhayantī dhiyaṃ na iḷā devī bhāratī viśvatūrtiḥ | 
tisro devīḥ svadhayā barhiredamachidraṃ pāntuśaraṇaṃ niṣadya || 
piśaṅgharūpaḥ subharo vayodhāḥ śruṣṭī vīro jāyate devakāmaḥ | 
prajāṃ tvaṣṭā vi ṣyatu nābhimasme athā devānāmapyetu pāthaḥ || 
vanaspatiravasṛjannupa sthādaghnirhaviḥ sūdayāti pra dhībhiḥ | 
tridhā samaktaṃ nayatu prajānan devebhyo daivyaḥ śamitopa havyam || 
ghṛtaṃ mimikṣe ghṛtamasya yonirghṛte śrito ghṛtaṃ vasya dhāma | 
anuṣvadhamā vaha mādayasva svāhākṛtaṃ vṛṣabha vakṣi havyam ||
Next: Hymn 4