Sacred Texts 
Hinduism 
Index 
English 
Rig Veda Book 2 Index 
Previous 
Next 
Rig Veda Book 2 Hymn 2
यज्ञेन वर्धत जातवेदसमग्निं यजध्वं हविषा तना गिरा | 
समिधानं सुप्रयसं सवर्णरं दयुक्षं होतारंव्र्जनेषु धूर्षदम || 
अभि तवा नक्तीरुषसो ववाशिरे.अग्ने वत्सं न सवसरेषुधेनवः | 
दिव इवेदरतिर्मानुषा युगा कषपो भासि पुरुवार संयतः || 
तं देवा बुध्ने रजसः सुदंससं दिवस्प्र्थिव्योररतिंन्येरिरे | 
रथमिव वेद्यं शुक्रशोचिषमग्निं मित्रं नक्षितिषु परशंस्यम || 
तमुक्षमाणं रजसि सव आ दमे चन्द्रमिव सुरुचं हवार आ दधुः | 
पर्श्न्याः पतरं चितयन्तमक्षभिः पाथो न पायुं जनसी उभे अनु || 
स होता विश्वं परि भूत्वध्वरं तमु हव्यैर्मनुष रञ्जते गिरा | 
हिरिशिप्रो वर्धसानासु जर्भुरद दयौर्न सत्र्भिश्चितयद रोदसी अनु || 
स नो रेवत समिधानः सवस्तये सन्ददस्वान रयिमस्मासु दीदिहि | 
आ नः कर्णुष्व सुविताय रोदसी अग्ने हव्या मनुषोदेव वीतये || 
दा नो अग्ने बर्हतो दाः सहस्रिणो दुरो न वाजं शरुत्या अपा वर्धि | 
पराची दयावाप्र्थिवी बरह्मणा कर्धि सवर्ण शुक्रमुषसो वि दिद्युतः || 
स इधान उषसो राम्या अनु सवर्ण दीदेदरुषेण भानुना | 
होत्राभिरग्निर्मनुषः सवध्वरो राजा विशामतिथिश्चारुरायवे || 
एवा नो अग्ने अम्र्तेषु पूर्व्य धीष पीपाय बर्हद्दिवेषु मानुषा | 
दुहाना धेनुर्व्र्जनेषु कारवे तमना शतिनं पुरुरूपमिषणि || 
वयमग्ने अर्वता वा सुवीर्यं बरह्मणा वा चितयेमा जनानति | 
अस्माकं दयुम्नमधि पञ्च कर्ष्टिषूच्चा सवर्णशुशुचीत दुष्टरम || 
स नो बोधि सहस्य परशंस्यो यस्मिन सुजाता इषयन्त सूरयः | 
यमग्ने यज्ञमुपयन्ति वाजिनो नित्ये तोके दीदिवांसं सवे दमे || 
उभयासो जातवेदः सयाम ते सतोतारो अग्ने सूरयश्च शर्मणि | 
वस्वो रायः पुरुश्चन्द्रस्य भूयसः परजावतः सवपत्यस्य शग्धि नः || 
ये सतोत्र्भ्यो ... ||
yajñena vardhata jātavedasamaghniṃ yajadhvaṃ haviṣā tanā ghirā | 
samidhānaṃ suprayasaṃ svarṇaraṃ dyukṣaṃ hotāraṃvṛjaneṣu dhūrṣadam || 
abhi tvā naktīruṣaso vavāśire.aghne vatsaṃ na svasareṣudhenavaḥ | 
diva ivedaratirmānuṣā yughā kṣapo bhāsi puruvāra saṃyataḥ || 
taṃ devā budhne rajasaḥ sudaṃsasaṃ divaspṛthivyoraratiṃnyerire | 
rathamiva vedyaṃ śukraśociṣamaghniṃ mitraṃ nakṣitiṣu praśaṃsyam || 
tamukṣamāṇaṃ rajasi sva ā dame candramiva surucaṃ hvāra ā dadhuḥ | 
pṛśnyāḥ pataraṃ citayantamakṣabhiḥ pātho na pāyuṃ janasī ubhe anu || 
sa hotā viśvaṃ pari bhūtvadhvaraṃ tamu havyairmanuṣa ṛñjate ghirā | 
hiriśipro vṛdhasānāsu jarbhurad dyaurna stṛbhiścitayad rodasī anu || 
sa no revat samidhānaḥ svastaye sandadasvān rayimasmāsu dīdihi | 
ā naḥ kṛṇuṣva suvitāya rodasī aghne havyā manuṣodeva vītaye || 
dā no aghne bṛhato dāḥ sahasriṇo duro na vājaṃ śrutyā apā vṛdhi | 
prācī dyāvāpṛthivī brahmaṇā kṛdhi svarṇa śukramuṣaso vi didyutaḥ || 
sa idhāna uṣaso rāmyā anu svarṇa dīdedaruṣeṇa bhānunā | 
hotrābhiraghnirmanuṣaḥ svadhvaro rājā viśāmatithiścārurāyave || 
evā no aghne amṛteṣu pūrvya dhīṣ pīpāya bṛhaddiveṣu mānuṣā | 
duhānā dhenurvṛjaneṣu kārave tmanā śatinaṃ pururūpamiṣaṇi || 
vayamaghne arvatā vā suvīryaṃ brahmaṇā vā citayemā janānati | 
asmākaṃ dyumnamadhi pañca kṛṣṭiṣūccā svarṇaśuśucīta duṣṭaram || 
sa no bodhi sahasya praśaṃsyo yasmin sujātā iṣayanta sūrayaḥ | 
yamaghne yajñamupayanti vājino nitye toke dīdivāṃsaṃ sve dame || 
ubhayāso jātavedaḥ syāma te stotāro aghne sūrayaśca śarmaṇi | 
vasvo rāyaḥ puruścandrasya bhūyasaḥ prajāvataḥ svapatyasya śaghdhi naḥ || 
ye stotṛbhyo ... ||
Next: Hymn 3