Sacred Texts 
Hinduism 
Index 
English 
Rig Veda Book 2 Index 
Previous 
Next 
Rig Veda Book 2 Hymn 1
तवमग्ने दयुभिस्त्वमाशुशुक्षणिस्त्वमद्भ्यस्त्वमश्मनस परि | 
तवं वनेभ्यस्त्वमोषधीभ्यस्त्वं नर्णां नर्पते जायसे शुचिः || 
तवाग्ने होत्रं तव पोत्रं रत्वियं तव नेष्ट्रं तवमग्निद रतायतः | 
तव परशास्त्रं तवमध्वरीयसि बरह्मा चासि गर्हपतिश्च नो दमे || 
तवमग्न इन्द्रो वर्षभः सतामसि तवं विष्णुरुरुगायो नमस्यः | 
तवं बरह्मा रयिविद बरह्मणस पते तवं विधर्तःसचसे पुरन्ध्या || 
तवमग्ने राजा वरुणो धर्तव्रतस्त्वं मित्रो भवसि दस्म ईड्यः | 
तवमर्यमा सत्पतिर्यस्य सम्भुजं तवमंशो विदथे देव भाजयुः || 
तवमग्ने तवष्टा विधते सुवीर्यं तव गनावो मित्रमहः सजात्यम | 
तवमाशुहेमा ररिषे सवश्व्यं तवं नरां शर्धो असि पुरूवसुः || 
तवमग्ने रुद्रो असुरो महो दिवस्त्वं शर्धो मारुतं पर्क्ष ईशिषे | 
तवं वातैररुणैर्यासि शंगयस्त्वं पूषा विधतः पासि नु तमना || 
तवमग्ने दरविणोदा अरंक्र्ते तवं देवः सविता रत्नधासि | 
तवं भगो नर्पते वस्व ईशिषे तवं पायुर्दमे यस्तेऽविधत || 
तवमग्ने दम आ विश्पतिं विशस्त्वां राजानं सुविदत्रं रञ्जते | 
तवं विश्वानि सवनीक पत्यसे तवं सहस्राणि शता दश परति || 
तवामग्ने पितरमिष्टिभिर्नरस्त्वां भरात्राय शम्या तनूरुचम | 
तवं पुत्रो भवसि यस्ते.अविधत तवं सखा सुशेवः पास्याध्र्षः || 
तवमग्न रभुराके नमस्यस्त्वं वाजस्य कषुमतो राय ईशिषे | 
तवं वि भास्यनु दक्षि दावने तवं विशिक्षुरसियज्ञमातनिः || 
तवमग्ने अदितिर्देव दाशुषे तवं होत्रा भारती वर्धसेगिरा | 
तवमिळा षतहिमासि दक्षसे तवं वर्त्रहा वसुपते सरस्वती || 
तवमग्ने सुभ्र्त उत्तमं वयस्तव सपार्हे वर्ण आ सन्द्र्शि शरियः | 
तवं वाजः परतरणो बर्हन्नसि तवं रयिर्बहुलो विश्वतस पर्थुः || 
तवामग्न आदित्यास आस्यं तवां जिह्वां शुचयश्चक्रिरेकवे | 
तवां रातिषाचो अध्वरेषु सश्चिरे तवे देवा हविरदन्त्याहुतम || 
तवे अग्ने विश्वे अन्र्तासो अद्रुह आसा देवा हविरदन्त्याहुतम | 
तवया मर्तासः सवदन्त आसुतिं तवं गर्भो वीरुधां जज्ञिषे शुचिः || 
तवं तान सं च परति चासि मज्मनाग्ने सुजात पर च देवरिच्यसे | 
पर्क्षो यदत्र महिना वि ते भुवदनु दयावाप्र्थिवी रोदसी उभे || 
ये सतोत्र्भ्यो गोग्रामश्वपेशसमग्ने रातिमुपस्र्जन्ति सूरयः | 
अस्माञ्च तांश्च पर हि नेषि वस्य आ बर्हद वदेम विदथे सुवीराः ||
tvamaghne dyubhistvamāśuśukṣaṇistvamadbhyastvamaśmanas pari | 
tvaṃ vanebhyastvamoṣadhībhyastvaṃ nṛṇāṃ nṛpate jāyase śuciḥ || 
tavāghne hotraṃ tava potraṃ ṛtviyaṃ tava neṣṭraṃ tvamaghnid ṛtāyataḥ | 
tava praśāstraṃ tvamadhvarīyasi brahmā cāsi ghṛhapatiśca no dame || 
tvamaghna indro vṛṣabhaḥ satāmasi tvaṃ viṣṇururughāyo namasyaḥ | 
tvaṃ brahmā rayivid brahmaṇas pate tvaṃ vidhartaḥsacase purandhyā || 
tvamaghne rājā varuṇo dhṛtavratastvaṃ mitro bhavasi dasma īḍyaḥ | 
tvamaryamā satpatiryasya sambhujaṃ tvamaṃśo vidathe deva bhājayuḥ || 
tvamaghne tvaṣṭā vidhate suvīryaṃ tava ghnāvo mitramahaḥ sajātyam | 
tvamāśuhemā rariṣe svaśvyaṃ tvaṃ narāṃ śardho asi purūvasuḥ || 
tvamaghne rudro asuro maho divastvaṃ śardho mārutaṃ pṛkṣa īśiṣe | 
tvaṃ vātairaruṇairyāsi śaṃghayastvaṃ pūṣā vidhataḥ pāsi nu tmanā || 
tvamaghne draviṇodā araṃkṛte tvaṃ devaḥ savitā ratnadhāasi | 
tvaṃ bhagho nṛpate vasva īśiṣe tvaṃ pāyurdame yaste'vidhat || 
tvamaghne dama ā viśpatiṃ viśastvāṃ rājānaṃ suvidatraṃ ṛñjate | 
tvaṃ viśvāni svanīka patyase tvaṃ sahasrāṇi śatā daśa prati || 
tvāmaghne pitaramiṣṭibhirnarastvāṃ bhrātrāya śamyā tanūrucam | 
tvaṃ putro bhavasi yaste.avidhat tvaṃ sakhā suśevaḥ pāsyādhṛṣaḥ || 
tvamaghna ṛbhurāke namasyastvaṃ vājasya kṣumato rāya īśiṣe | 
tvaṃ vi bhāsyanu dakṣi dāvane tvaṃ viśikṣurasiyajñamātaniḥ || 
tvamaghne aditirdeva dāśuṣe tvaṃ hotrā bhāratī vardhaseghirā | 
tvamiḷā ṣatahimāsi dakṣase tvaṃ vṛtrahā vasupate sarasvatī || 
tvamaghne subhṛta uttamaṃ vayastava spārhe varṇa ā sandṛśi śriyaḥ | 
tvaṃ vājaḥ prataraṇo bṛhannasi tvaṃ rayirbahulo viśvatas pṛthuḥ || 
tvāmaghna ādityāsa āsyaṃ tvāṃ jihvāṃ śucayaścakrirekave | 
tvāṃ rātiṣāco adhvareṣu saścire tve devā haviradantyāhutam || 
tve aghne viśve anṛtāso adruha āsā devā haviradantyāhutam | 
tvayā martāsaḥ svadanta āsutiṃ tvaṃ gharbho vīrudhāṃ jajñiṣe śuciḥ || 
tvaṃ tān saṃ ca prati cāsi majmanāghne sujāta pra ca devaricyase | 
pṛkṣo yadatra mahinā vi te bhuvadanu dyāvāpṛthivī rodasī ubhe || 
ye stotṛbhyo ghoaghrāmaśvapeśasamaghne rātimupasṛjanti sūrayaḥ | 
asmāñca tāṃśca pra hi neṣi vasya ā bṛhad vadema vidathe suvīrāḥ ||
Next: Hymn 2