Sacred Texts 
Hinduism 
Index 
English 
Rig Veda Book 1 Index 
Previous 
Next 
Rig Veda Book 1 Hymn 191
कङकतो न कङकतो.अथो सतीनकङकतः | 
दवाविति पलुषी इति नयद्र्ष्ट अलिप्सत || 
अद्र्ष्टान हन्त्यायत्यथो हन्ति परायती | 
अथो अवघ्नती हन्त्यथो पिनष्टि पिंषती || 
शरासः कुशरासो दर्भासः सैर्या उत | 
मौञ्जा अद्र्ष्टा वैरिणाः सर्वे साकं नयलिप्सत || 
नि गावो गोष्ठे असदन नि मर्गासो अविक्षत | 
नि केतवो जनानां नयद्र्ष्टा अलिप्सत || 
एत उ तये परत्यद्र्श्रन परदोषं तस्करा इव | 
अद्र्ष्टा विश्वद्र्ष्टाः परतिबुद्धा अभूतन || 
दयौर्वः पिता पर्थिवी माता सोमो भरातादितिः सवसा | 
अद्र्ष्टा विश्वद्र्ष्टास्तिष्ठतेलयता सु कम || 
ये अंस्या ये अङगयाः सूचीका ये परकङकताः | 
अद्र्ष्टाः किं चनेह वः सर्वे साकं नि जस्यत || 
उत पुरस्तात सूर्य एति विश्वद्र्ष्टो अद्र्ष्टहा | 
अद्र्ष्टान सर्वाञ जम्भयन सर्वाश्च यातुधान्यः || 
उदपप्तदसौ सूर्यः पुरु विश्वानि जूर्वन | 
आदित्यः पर्वतेभ्यो विश्वद्र्ष्टो अद्र्ष्टहा || 
सूर्ये विषमा सजामि दर्तिं सुरावतो गर्हे | 
सो चिन नु नमराति नो वयं मरामारे अस्य योजनं हरिष्ठा मधु तवामधुला चकार || 
इयत्तिका शकुन्तिका सका जघास ते विषम | 
सो चिन नु ... || 
तरिः सप्त विष्पुलिङगका विषस्य पुष्यमक्षन | 
ताश्चिन्नु न मरन्ति नो वयं म... || 
नवानां नवतीनां विषस्य रोपुषीणाम | 
सर्वासामग्रभं नामारे अस्य यो... || 
तरिः सप्त मयूर्यः सप्त सवसारो अग्रुवः | 
तास्ते विषं वि जभ्रिर उदकं कुम्भिनीरिव || 
इयत्तकः कुषुम्भकस्तकं भिनद्म्यश्मना | 
ततो विषं पर वाव्र्ते पराचीरनु संवतः || 
कुषुम्भकस्तदब्रवीद गिरेः परवर्तमानकः | 
वर्श्चिकस्यारसं विषमरसं वर्श्चिक ते विषम || 
kaṅkato na kaṅkato.atho satīnakaṅkataḥ | 
dvāviti pluṣī iti nyadṛṣṭa alipsata || 
adṛṣṭān hantyāyatyatho hanti parāyatī | 
atho avaghnatī hantyatho pinaṣṭi piṃṣatī || 
śarāsaḥ kuśarāso darbhāsaḥ sairyā uta | 
mauñjā adṛṣṭā vairiṇāḥ sarve sākaṃ nyalipsata || 
ni ghāvo ghoṣṭhe asadan ni mṛghāso avikṣata | 
ni ketavo janānāṃ nyadṛṣṭā alipsata || 
eta u tye pratyadṛśran pradoṣaṃ taskarā iva | 
adṛṣṭā viśvadṛṣṭāḥ pratibuddhā abhūtana || 
dyaurvaḥ pitā pṛthivī mātā somo bhrātāditiḥ svasā | 
adṛṣṭā viśvadṛṣṭāstiṣṭhatelayatā su kam || 
ye aṃsyā ye aṅghyāḥ sūcīkā ye prakaṅkatāḥ | 
adṛṣṭāḥ kiṃ caneha vaḥ sarve sākaṃ ni jasyata || 
ut purastāt sūrya eti viśvadṛṣṭo adṛṣṭahā | 
adṛṣṭān sarvāñ jambhayan sarvāśca yātudhānyaḥ || 
udapaptadasau sūryaḥ puru viśvāni jūrvan | 
ādityaḥ parvatebhyo viśvadṛṣṭo adṛṣṭahā || 
sūrye viṣamā sajāmi dṛtiṃ surāvato ghṛhe | 
so cin nu namarāti no vayaṃ marāmāre asya yojanaṃ hariṣṭhā madhu tvāmadhulā cakāra || 
iyattikā śakuntikā sakā jaghāsa te viṣam | 
so cin nu ... || 
triḥ sapta viṣpuliṅghakā viṣasya puṣyamakṣan | 
tāścinnu na maranti no vayaṃ ma... || 
navānāṃ navatīnāṃ viṣasya ropuṣīṇām | 
sarvāsāmaghrabhaṃ nāmāre asya yo... || 
triḥ sapta mayūryaḥ sapta svasāro aghruvaḥ | 
tāste viṣaṃ vi jabhrira udakaṃ kumbhinīriva || 
iyattakaḥ kuṣumbhakastakaṃ bhinadmyaśmanā | 
tato viṣaṃ pra vāvṛte parācīranu saṃvataḥ || 
kuṣumbhakastadabravīd ghireḥ pravartamānakaḥ | 
vṛścikasyārasaṃ viṣamarasaṃ vṛścika te viṣam || 
Next: Hymn 1