Sacred Texts 
Hinduism 
Index 
English 
Rig Veda Book 1 Index 
Previous 
Next 
Rig Veda Book 1 Hymn 190
अनर्वाणं वर्षभं मन्द्रजिह्वं बर्हस्पतिं वर्धया नव्यमर्कैः | 
गाथान्यः सुरुचो यस्य देवा आश्र्ण्वन्ति नवमानस्य मर्ताः || 
तं रत्विया उप वाचः सचन्ते सर्गो न यो देवयतामसर्जि | 
बर्हस्पतिः स हयञ्जो वरांसि विभ्वाभवत सं रते मातरिश्वा || 
उपस्तुतिं नमस उद्यतिं च शलोकं यंसत सवितेव पर बाहू | 
अस्य करत्वाहन्यो यो अस्ति मर्गो न भीमो अरक्षसस्तुविष्मान || 
अस्य शलोको दिवीयते पर्थिव्यामत्यो न यंसद यक्षभ्र्द विचेताः | 
मर्गाणां न हेतयो यन्ति चेमा बर्हस्पतेरहिमायानभि दयून || 
ये तवा देवोस्रिकं मन्यमानाः पापा भद्रमुपजीवन्ति पज्राः | 
न दूढ्ये अनु ददासि वामं बर्हस्पते चयस इत पियारुम || 
सुप्रैतुः सूयवसो न पन्था दुर्नियन्तुः परिप्रीतो न मित्रः | 
अनर्वाणो अभि ये चक्षते नो.अपीव्र्ता अपोर्णुवन्तो अस्थुः || 
सं यं सतुभो.अवनयो न यन्ति समुद्रं न सरवतो रोधचक्राः | 
स विद्वानुभयं चष्टे अन्तर्ब्र्हस्पतिस्तर आपश्च गर्ध्रः || 
एवा महस्तुविजातस्तुविष्मान बर्हस्पतिर्व्र्षभो धायि देवः | 
स न सतुतो वीरवद धातु गोमद वि... ||
anarvāṇaṃ vṛṣabhaṃ mandrajihvaṃ bṛhaspatiṃ vardhayā navyamarkaiḥ | 
ghāthānyaḥ suruco yasya devā āśṛṇvanti navamānasya martāḥ || 
taṃ ṛtviyā upa vācaḥ sacante sargho na yo devayatāmasarji | 
bṛhaspatiḥ sa hyañjo varāṃsi vibhvābhavat saṃ ṛte mātariśvā || 
upastutiṃ namasa udyatiṃ ca ślokaṃ yaṃsat saviteva pra bāhū | 
asya kratvāhanyo yo asti mṛgho na bhīmo arakṣasastuviṣmān || 
asya śloko divīyate pṛthivyāmatyo na yaṃsad yakṣabhṛd vicetāḥ | 
mṛghāṇāṃ na hetayo yanti cemā bṛhaspaterahimāyānabhi dyūn || 
ye tvā devosrikaṃ manyamānāḥ pāpā bhadramupajīvanti pajrāḥ | 
na dūḍhye anu dadāsi vāmaṃ bṛhaspate cayasa it piyārum || 
supraituḥ sūyavaso na panthā durniyantuḥ pariprīto na mitraḥ | 
anarvāṇo abhi ye cakṣate no.apīvṛtā aporṇuvanto asthuḥ || 
saṃ yaṃ stubho.avanayo na yanti samudraṃ na sravato rodhacakrāḥ | 
sa vidvānubhayaṃ caṣṭe antarbṛhaspatistara āpaśca ghṛdhraḥ || 
evā mahastuvijātastuviṣmān bṛhaspatirvṛṣabho dhāyi devaḥ | 
sa na stuto vīravad dhātu ghomad vi... ||
Next: Hymn 191