Sacred Texts 
Hinduism 
Index 
English 
Rig Veda Book 1 Index 
Previous 
Next 
Rig Veda Book 1 Hymn 189
अग्ने नय सुपथा राये अस्मान विश्वानि देव वयुनानि विद्वान | 
युयोध्यस्मज्जुहुराणमेनो भूयिष्ठां ते नमौक्तिंविधेम || 
अग्ने तवं पारया नव्यो अस्मान सवस्तिभिरति दुर्गाणि विश्वा | 
पुश्च पर्थ्वी बहुला न उर्वि भवा तोकाय तनयाय शं योः || 
अग्ने तवमस्मद युयोध्यमीवा अनग्नित्रा अभ्यमन्त कर्ष्टीः | 
पुनरस्मभ्यं सुविताय देव कषां विश्वेभिरम्र्तेभिर्यजत्र || 
पाहि नो अग्ने पायुभिरजस्रैरुत परिये सदन आ शुशुक्वान | 
मा ते भयं जरितारं यविष्ठ नूनं विदन मापरं सहस्वः || 
मा नो अग्ने.अव सर्जो अघायाविष्यवे रिपवे दुछुनायै | 
मादत्वते दशते मादते नो मा रीषते सहसावन परा दाः || 
वि घ तवावान रतजात यंसद गर्णानो अग्ने तन्वे वरूथम | 
विश्वाद रिरिक्षोरुत वा निनित्सोरभिह्रुतामसि हि देव विष्पट || 
तवं तानग्न उभयानिव विद्वान वेषि परपित्वे मनुषो यजत्र | 
अभिपित्वे मनवे शास्यो भूर्मर्म्र्जेन्य उशिग्भिर्नाक्रः || 
अवोचाम निवचनान्यस्मिन मानस्य सूनुः सहसाने अग्नौ | 
वयं सहस्रं रषिभिः सनेम वि... ||
aghne naya supathā rāye asmān viśvāni deva vayunāni vidvān | 
yuyodhyasmajjuhurāṇameno bhūyiṣṭhāṃ te namauktiṃvidhema || 
aghne tvaṃ pārayā navyo asmān svastibhirati durghāṇi viśvā | 
puśca pṛthvī bahulā na urvi bhavā tokāya tanayāya śaṃ yoḥ || 
aghne tvamasmad yuyodhyamīvā anaghnitrā abhyamanta kṛṣṭīḥ | 
punarasmabhyaṃ suvitāya deva kṣāṃ viśvebhiramṛtebhiryajatra || 
pāhi no aghne pāyubhirajasrairuta priye sadana ā śuśukvān | 
mā te bhayaṃ jaritāraṃ yaviṣṭha nūnaṃ vidan māparaṃ sahasvaḥ || 
mā no aghne.ava sṛjo aghāyāviṣyave ripave duchunāyai | 
mādatvate daśate mādate no mā rīṣate sahasāvan parā dāḥ || 
vi gha tvāvān ṛtajāta yaṃsad ghṛṇāno aghne tanve varūtham | 
viśvād ririkṣoruta vā ninitsorabhihrutāmasi hi deva viṣpaṭ || 
tvaṃ tānaghna ubhayāniv vidvān veṣi prapitve manuṣo yajatra | 
abhipitve manave śāsyo bhūrmarmṛjenya uśighbhirnākraḥ || 
avocāma nivacanānyasmin mānasya sūnuḥ sahasāne aghnau | 
vayaṃ sahasraṃ ṛṣibhiḥ sanema vi... ||
Next: Hymn 190