Sacred Texts 
Hinduism 
Index 
English 
Rig Veda Book 1 Index 
Previous 
Next 
Rig Veda Book 1 Hymn 188
समिद्धो अद्य राजसि देवो देवैः सहस्रजित | 
दूतो हव्या कविर्वह || 
तनुनपाद रतं यते मध्वा यज्ञः समज्यते | 
दधत सहस्रिणीरिषः || 
आजुह्वानो न ईड्यो देवाना वक्षि यज्ञियान | 
अग्ने सहस्रसा असि || 
पराचीनं बर्हिरोजसा सहस्रवीरमस्त्र्णन | 
यत्रादित्या विराजथ || 
विराट सम्राड विभ्वीः परभ्वीर्बह्वीश्च भूयसीश्चयाः | 
दुरो घर्तान्यक्षरन || 
सुरुक्मे हि सुपेशसाधि शरिया विराजतः | 
उषासावेहसीदताम || 
परथमा हि सुवाचसा होतारा दैव्या कवी | 
यज्ञं नो यक्षतामिमम || 
भारतीळे सरस्वति या वः सर्वा उपब्रुवे | 
ता नश्चोदयत शरिये || 
तवष्टा रूपाणि हि परभुः पशुन विश्वान समानजे | 
तेषां नः सफातिमा यज || 
उप तमन्या वनस्पते पाथो देवेभ्यः सर्ज | 
अग्निर्हव्यानि सिष्वदत || 
पुरोगा अग्निर्देवानां गायत्रेण समज्यते | 
सवाहाक्र्तीषु रोचते ||
samiddho adya rājasi devo devaiḥ sahasrajit | 
dūto havyā kavirvaha || 
tanunapād ṛtaṃ yate madhvā yajñaḥ samajyate | 
dadhat sahasriṇīriṣaḥ || 
ājuhvāno na īḍyo devānā vakṣi yajñiyān | 
aghne sahasrasā asi || 
prācīnaṃ barhirojasā sahasravīramastṛṇan | 
yatrādityā virājatha || 
virāṭ samrāḍ vibhvīḥ prabhvīrbahvīśca bhūyasīścayāḥ | 
duro ghṛtānyakṣaran || 
surukme hi supeśasādhi śriyā virājataḥ | 
uṣāsāvehasīdatām || 
prathamā hi suvācasā hotārā daivyā kavī | 
yajñaṃ no yakṣatāmimam || 
bhāratīḷe sarasvati yā vaḥ sarvā upabruve | 
tā naścodayata śriye || 
tvaṣṭā rūpāṇi hi prabhuḥ paśun viśvān samānaje | 
teṣāṃ naḥ sphātimā yaja || 
upa tmanyā vanaspate pātho devebhyaḥ sṛja | 
aghnirhavyāni siṣvadat || 
puroghā aghnirdevānāṃ ghāyatreṇa samajyate | 
svāhākṛtīṣu rocate ||
Next: Hymn 189