Sacred Texts 
Hinduism 
Index 
English 
Rig Veda Book 2 Index 
Previous 
Next 
Rig Veda Book 2 Hymn 28
इदं कवेरादित्यस्य सवराजो विश्वानि सान्त्यभ्यस्तु मह्ना | 
अति यो मन्द्रो यजथाय देवः सुकीर्तिं भिक्षे वरुणस्य भूरेः || 
तव वरते सुभगासः सयाम सवाध्यो वरुण तुष्टुवांसः | 
उपायन उषसां गोमतीनामग्नयो न जरमाणा अनु दयून || 
तव सयाम पुरुवीरस्य शर्मन्नुरुशंसस्य वरुण परणेतः | 
यूयं नः पुत्रा अदितेरदब्धा अभि कषमध्वं युज्याय देवाः || 
पर सीमादित्यो अस्र्जद विधर्तान रतं सिन्धवो वरुणस्य यन्ति | 
न शराम्यन्ति न वि मुचन्त्येते वयो न पप्तू रघुयापरिज्मन || 
वि मच्छ्रथाय रशनामिवाग रध्याम ते वरुण खां रतस्य | 
मा तन्तुश्छेदि वयतो धियं मे मा मात्रा शार्यपसः पुर रतोः || 
अपो सु मयक्ष वरुण भियसं मत सम्राळ रतावो.अनु मा गर्भाय | 
दामेव वत्साद वि मुमुग्ध्यंहो नहि तवदारे निमिषश्चनेशे || 
मा नो वधैर्वरुण ये त इष्टावेनः कर्ण्वन्तमसुर भरीणन्ति | 
मा जयोतिषः परवसथानि गन्म वि षू मर्धः शिश्रथो जीवसे नः || 
नमः पुरा ते वरुणोत नूनमुतापरं तुविजात बरवाम | 
तवे हि कं पर्वते न शरितान्यप्रच्युतानि दूळभ वरतानि || 
पर रणा सावीरध मत्क्र्तानि माहं राजन्नन्यक्र्तेन भोजम | 
अव्युष्टा इन नु भूयसीरुषास आ नो जीवान वरुण तासु शाधि || 
यो मे राजन युज्यो वा सखा वा सवप्ने भयं भीरवे मह्यमाह | 
सतेनो वा यो दिप्सति नो वर्को वा तवं तस्माद वरुणपाह्यस्मान || 
माहं मघोनो ... ||
idaṃ kaverādityasya svarājo viśvāni sāntyabhyastu mahnā | 
ati yo mandro yajathāya devaḥ sukīrtiṃ bhikṣe varuṇasya bhūreḥ || 
tava vrate subhaghāsaḥ syāma svādhyo varuṇa tuṣṭuvāṃsaḥ | 
upāyana uṣasāṃ ghomatīnāmaghnayo na jaramāṇā anu dyūn || 
tava syāma puruvīrasya śarmannuruśaṃsasya varuṇa praṇetaḥ | 
yūyaṃ naḥ putrā aditeradabdhā abhi kṣamadhvaṃ yujyāya devāḥ || 
pra sīmādityo asṛjad vidhartān ṛtaṃ sindhavo varuṇasya yanti | 
na śrāmyanti na vi mucantyete vayo na paptū raghuyāparijman || 
vi macchrathāya raśanāmivāgha ṛdhyāma te varuṇa khāṃ ṛtasya | 
mā tantuśchedi vayato dhiyaṃ me mā mātrā śāryapasaḥ pura ṛtoḥ || 
apo su myakṣa varuṇa bhiyasaṃ mat samrāḷ ṛtāvo.anu mā ghṛbhāya | 
dāmeva vatsād vi mumughdhyaṃho nahi tvadāre nimiṣaścaneśe || 
mā no vadhairvaruṇa ye ta iṣṭāvenaḥ kṛṇvantamasura bhrīṇanti | 
mā jyotiṣaḥ pravasathāni ghanma vi ṣū mṛdhaḥ śiśratho jīvase naḥ || 
namaḥ purā te varuṇota nūnamutāparaṃ tuvijāta bravāma | 
tve hi kaṃ parvate na śritānyapracyutāni dūḷabha vratāni || 
para ṛṇā sāvīradha matkṛtāni māhaṃ rājannanyakṛtena bhojam | 
avyuṣṭā in nu bhūyasīruṣāsa ā no jīvān varuṇa tāsu śādhi || 
yo me rājan yujyo vā sakhā vā svapne bhayaṃ bhīrave mahyamāha | 
steno vā yo dipsati no vṛko vā tvaṃ tasmād varuṇapāhyasmān || 
māhaṃ maghono ... ||
Next: Hymn 29