Sacred Texts 
Hinduism 
Index 
English 
Rig Veda Book 1 Index 
Previous 
Next 
Rig Veda Book 1 Hymn 176
मत्सि नो वस्यैष्टय इन्द्रमिन्दो वर्षा विश | 
रघायमाणैन्वसि शत्रुमन्ति न विन्दसि || 
तस्मिन्ना वेशया गिरो य एकश्चर्षणीनाम | 
अनु सवधायमुप्यते यवं न चर्क्र्षद वर्षा || 
यस्य विश्वानि हस्तयोः पञ्च कषितीनां वसु | 
सपाशयस्व यो अस्मध्रुग दिव्येवाशनिर्जहि || 
असुन्वन्तं समं जहि दूणाशं यो न ते मयः | 
अस्मभ्यमस्य वेदनं दद्धि सूरिश्चिदोहते || 
आवो यस्य दविबर्हसो.अर्केषु सानुषगसत | 
आजाविन्द्रस्येन्दो परावो वाजेषु वाजिनम || 
यथा पूर्वेभ्यो ... ||
matsi no vasyaiṣṭaya indramindo vṛṣā viśa | 
ṛghāyamāṇainvasi śatrumanti na vindasi || 
tasminnā veśayā ghiro ya ekaścarṣaṇīnām | 
anu svadhāyamupyate yavaṃ na carkṛṣad vṛṣā || 
yasya viśvāni hastayoḥ pañca kṣitīnāṃ vasu | 
spāśayasva yo asmadhrugh divyevāśanirjahi || 
asunvantaṃ samaṃ jahi dūṇāśaṃ yo na te mayaḥ | 
asmabhyamasya vedanaṃ daddhi sūriścidohate || 
āvo yasya dvibarhaso.arkeṣu sānuṣaghasat | 
ājāvindrasyendo prāvo vājeṣu vājinam || 
yathā pūrvebhyo ... ||
Next: Hymn 177