Sacred Texts 
Hinduism 
Index 
English 
Rig Veda Book 1 Index 
Previous 
Next 
Rig Veda Book 1 Hymn 175
मत्स्यपायि ते महः पात्रस्येव हरिवो मत्सरो मदः | 
वर्षा ते वर्ष्ण इन्दुर्वाजी सहस्रसातमः || 
आ नस्ते गन्तु मत्सरो वर्षा मदो वरेण्यः | 
सहावानिन्द्रसानसिः पर्तनाषाळ अमर्त्यः || 
तवं हि शूरः सनिता चोदयो मनुषो रथम | 
सहावान दस्युमव्रतमोषः पात्रं न शोचिषा || 
मुषाय सुर्यं कवे चक्रमीशान ओजसा | 
वह शुष्णायवधं कुत्सं वातस्याश्वैः || 
शुष्मिन्तमो हि ते मदो दयुम्निन्तम उत करतुः | 
वर्त्रघ्ना वरिवोविदा मंसीष्ठा अश्वसातमः || 
यथा पुर्वेभ्यो जरित्र्भ्य इन्द्र मय इवापो न तर्ष्यते बभूथ | 
तामनु तवा निविदं जोहवीमि वि... ||
matsyapāyi te mahaḥ pātrasyeva harivo matsaro madaḥ | 
vṛṣā te vṛṣṇa indurvājī sahasrasātamaḥ || 
ā naste ghantu matsaro vṛṣā mado vareṇyaḥ | 
sahāvānindrasānasiḥ pṛtanāṣāḷ amartyaḥ || 
tvaṃ hi śūraḥ sanitā codayo manuṣo ratham | 
sahāvān dasyumavratamoṣaḥ pātraṃ na śociṣā || 
muṣāya suryaṃ kave cakramīśāna ojasā | 
vaha śuṣṇāyavadhaṃ kutsaṃ vātasyāśvaiḥ || 
śuṣmintamo hi te mado dyumnintama uta kratuḥ | 
vṛtraghnā varivovidā maṃsīṣṭhā aśvasātamaḥ || 
yathā purvebhyo jaritṛbhya indra maya ivāpo na tṛṣyate babhūtha | 
tāmanu tvā nividaṃ johavīmi vi... ||
Next: Hymn 176