Sacred Texts 
Hinduism 
Index 
English 
Rig Veda Book 1 Index 
Previous 
Next 
Rig Veda Book 1 Hymn 174
तवं राजेन्द्र ये च देवा रक्षा नॄन पाह्यसुर तवमस्मान | 
तवं सत्पतिर्मघवा नस्तरुत्रस्त्वं सत्यो वसवानः सहोदाः || 
दनो विश इन्द्र मर्ध्रवाचः सप्त यत पुरः शर्म शारदीर्दर्त | 
रणोरपो अनवद्यार्णा यूने वर्त्रं पुरुकुत्साय रन्धीः || 
अजा वर्त इन्द्र शूरपत्नीर्द्यां च येभिः पुरुहूत नूनम | 
रक्षो अग्निमशुषं तूर्वयाणं सिंहो न दमे अपांसि वस्तोः || 
शेषन नु त इन्द्र सस्मिन योनौ परशस्तये पवीरवस्य मह्ना | 
सर्जदर्णांस्यव यद युधा गास्तिष्ठद धरी धर्षता मर्ष्ट वाजान || 
वह कुत्समिन्द्र यस्मिञ्चाकन सयूमन्यू रज्रा वातस्याश्वा | 
पर सूरश्चक्रं वर्हतादभीके.अभि सप्र्धो यासिषद्वज्रबाहुः || 
जघन्वानिन्द्र मित्रेरूञ्चोदप्रव्र्द्धो हरिवो अदाशून | 
परये पश्यन्नर्यमणं सचायोस्त्वया शूर्ता वहमाना अपत्यम || 
रपत कविरिन्द्रार्कसातौ कषां दासायोपबर्हणीं कः | 
करत तिस्रो मघवा दानुचित्रा नि दुर्योणे कुयवाचं मर्धिश्रेत || 
सना ता त इन्द्र नव्या आगुः सहो नभो.अविरणाय पूर्वीः | 
भिनत पुरो न भिदो अदेवीर्ननमो वधरदेवस्य पीयोः || 
तवं धुनिरिन्द्र धुनिमतीर्र्णोरपः सीरा न सरवन्तीः | 
पर यत समुद्रमति शूर पर्षि पारया तुर्वशं यदुं सवस्ति || 
तवमस्माकमिन्द्र विश्वध सय अव्र्कतमो नरां नर्पाता | 
स नो विश्वासां सप्र्धां सहोदा वि... ||
tvaṃ rājendra ye ca devā rakṣā nṝn pāhyasura tvamasmān | 
tvaṃ satpatirmaghavā nastarutrastvaṃ satyo vasavānaḥ sahodāḥ || 
dano viśa indra mṛdhravācaḥ sapta yat puraḥ śarma śāradīrdart | 
ṛṇorapo anavadyārṇā yūne vṛtraṃ purukutsāya randhīḥ || 
ajā vṛta indra śūrapatnīrdyāṃ ca yebhiḥ puruhūta nūnam | 
rakṣo aghnimaśuṣaṃ tūrvayāṇaṃ siṃho na dame apāṃsi vastoḥ || 
śeṣan nu ta indra sasmin yonau praśastaye pavīravasya mahnā | 
sṛjadarṇāṃsyava yad yudhā ghāstiṣṭhad dharī dhṛṣatā mṛṣṭa vājān || 
vaha kutsamindra yasmiñcākan syūmanyū ṛjrā vātasyāśvā | 
pra sūraścakraṃ vṛhatādabhīke.abhi spṛdho yāsiṣadvajrabāhuḥ || 
jaghanvānindra mitrerūñcodapravṛddho harivo adāśūn | 
praye paśyannaryamaṇaṃ sacāyostvayā śūrtā vahamānā apatyam || 
rapat kavirindrārkasātau kṣāṃ dāsāyopabarhaṇīṃ kaḥ | 
karat tisro maghavā dānucitrā ni duryoṇe kuyavācaṃ mṛdhiśret || 
sanā tā ta indra navyā āghuḥ saho nabho.aviraṇāya pūrvīḥ | 
bhinat puro na bhido adevīrnanamo vadharadevasya pīyoḥ || 
tvaṃ dhunirindra dhunimatīrṛṇorapaḥ sīrā na sravantīḥ | 
pra yat samudramati śūra parṣi pārayā turvaśaṃ yaduṃ svasti || 
tvamasmākamindra viśvadha sya avṛkatamo narāṃ nṛpātā | 
sa no viśvāsāṃ spṛdhāṃ sahodā vi... ||
Next: Hymn 175