Sacred Texts 
Hinduism 
Index 
English 
Rig Veda Book 1 Index 
Previous 
Next 
Rig Veda Book 1 Hymn 173
गायत साम नभन्यं यथा वेरर्चाम तद वाव्र्धानं सवर्वत | 
गावो धेनवो बर्हिष्यदब्धा आ यत सद्मानं दिव्यं विवासान || 
अर्चद वर्षा वर्षभिः सवेदुहव्यैर्म्र्गो नाश्नो अति यज्जुगुर्यात | 
पर मन्दयुर्मनां गूर्त होता भरते मर्यो मिथुना यजत्रः || 
नक्षद धोता परि सद्म मिता यन भरद गर्भमा शरदः पर्थिव्याः | 
करन्ददश्वो नयमानो रुवद गौरन्तर्दूतो न रोदसी चरद वाक || 
ता कर्माषतरास्मै पर चयौत्नानि देवयन्तो भरन्ते | 
जुजोषदिन्द्रो दस्मवर्चा नासत्येव सुग्म्यो रथेष्ठाः || 
तमु षटुहीन्द्रं यो ह सत्वा यः शूरो मघवा यो रथेष्ठाः | 
परतीचश्चिद योधीयान वर्षण्वान ववव्रुषश्चित तमसो विहन्ता || 
पर यदित्था महिना नर्भ्यो अस्त्यरं रोदसी कक्ष्ये नास्मै | 
सं विव्य इन्द्रो वर्जनं न भूमा भर्ति सवधावानोपशमिव दयाम || 
समत्सु तवा शूर सतामुराणं परपथिन्तमं परितंसयध्यै | 
सजोषस इन्द्रं मदे कषोणीः सूरिं चिद ये अनुमदन्ति वाजैः || 
एवा हि ते शं सवना समुद्र आपो यत त आसु मदन्ति देवीः | 
विश्वा ते अनु जोष्या भूद गौः सूरींश्चिद यदि धिषा वेषि जनान || 
असाम यथा सुषखाय एन सवभिष्टयो नरां न शंसैः | 
असद यथा न इन्द्रो वन्दनेष्ठास्तुरो न कर्म नयमान उक्था || 
विष्पर्धसो नरां न शंसैरस्माकासदिन्द्रो वज्रहस्तः | 
मित्रायुवो न पूर्पतिं सुशिष्टौ मध्यायुव उप शिक्षन्ति यज्ञैः || 
यज्ञो हि षमेन्द्रं कश्चिद रन्धञ जुहुराणश्चिन मनसापरियन | 
तीर्थे नाछा तात्र्षाणमोको दीर्घो न सिध्रमा कर्णोत्यध्वा || 
मो षू ण इन्द्रात्र पर्त्सु देवैरस्ति हि षमा ते शुष्मिन्नवयाः | 
महश्चिद यस्य मीळ्हुषो यव्या हविष्मतो मरुतोवन्दते गीः || 
एष सतोम इन्द्र तुभ्यमस्मे एतेन गातुं हरिवो विदो नः | 
आ नो वव्र्त्याः सुविताय देव विद्यामेषं व. ज. ||
ghāyat sāma nabhanyaṃ yathā verarcāma tad vāvṛdhānaṃ svarvat | 
ghāvo dhenavo barhiṣyadabdhā ā yat sadmānaṃ divyaṃ vivāsān || 
arcad vṛṣā vṛṣabhiḥ sveduhavyairmṛgho nāśno ati yajjughuryāt | 
pra mandayurmanāṃ ghūrta hotā bharate maryo mithunā yajatraḥ || 
nakṣad dhotā pari sadma mitā yan bharad gharbhamā śaradaḥ pṛthivyāḥ | 
krandadaśvo nayamāno ruvad ghaurantardūto na rodasī carad vāk || 
tā karmāṣatarāsmai pra cyautnāni devayanto bharante | 
jujoṣadindro dasmavarcā nāsatyeva sughmyo ratheṣṭhāḥ || 
tamu ṣṭuhīndraṃ yo ha satvā yaḥ śūro maghavā yo ratheṣṭhāḥ | 
pratīcaścid yodhīyān vṛṣaṇvān vavavruṣaścit tamaso vihantā || 
pra yaditthā mahinā nṛbhyo astyaraṃ rodasī kakṣye nāsmai | 
saṃ vivya indro vṛjanaṃ na bhūmā bharti svadhāvānopaśamiva dyām || 
samatsu tvā śūra satāmurāṇaṃ prapathintamaṃ paritaṃsayadhyai | 
sajoṣasa indraṃ made kṣoṇīḥ sūriṃ cid ye anumadanti vājaiḥ || 
evā hi te śaṃ savanā samudra āpo yat ta āsu madanti devīḥ | 
viśvā te anu joṣyā bhūd ghauḥ sūrīṃścid yadi dhiṣā veṣi janān || 
asāma yathā suṣakhāya ena svabhiṣṭayo narāṃ na śaṃsaiḥ | 
asad yathā na indro vandaneṣṭhāsturo na karma nayamāna ukthā || 
viṣpardhaso narāṃ na śaṃsairasmākāsadindro vajrahastaḥ | 
mitrāyuvo na pūrpatiṃ suśiṣṭau madhyāyuva upa śikṣanti yajñaiḥ || 
yajño hi ṣmendraṃ kaścid ṛndhañ juhurāṇaścin manasāpariyan | 
tīrthe nāchā tātṛṣāṇamoko dīrgho na sidhramā kṛṇotyadhvā || 
mo ṣū ṇa indrātra pṛtsu devairasti hi ṣmā te śuṣminnavayāḥ | 
mahaścid yasya mīḷhuṣo yavyā haviṣmato marutovandate ghīḥ || 
eṣa stoma indra tubhyamasme etena ghātuṃ harivo vido naḥ | 
ā no vavṛtyāḥ suvitāya deva vidyāmeṣaṃ v. j. ||
Next: Hymn 174