Sacred Texts 
Hinduism 
Index 
English 
Rig Veda Book 1 Index 
Previous 
Next 
Rig Veda Book 1 Hymn 177
आ चर्षणिप्रा वर्षभो जनानां राजा कर्ष्टीनां पुरुहूत इन्द्रः | 
सतुतः शरवस्यन्नवसोप मद्रिग युक्त्वा हरीव्र्षणा याह्यर्वां || 
ये ते वर्षणो वर्षभास इन्द्र बरह्मयुजो वर्षरथासो अत्याः | 
ताना तिष्ठ तेभिरा याह्यर्वां हवामहे तवा सुत इन्द्र सोमे || 
आ तिष्ठ रथं वर्षणं वर्षा ते सुतः सोमः परिषिक्ता मधूनि | 
युक्त्वा वर्षभ्यां वर्षभ कषितीनां हरिभ्यां याहि परवतोप मद्रिक || 
अयं यज्ञो देवया अयं मियेध इमा बरह्मण्ययमिन्द्र सोमः | 
सतीर्णं बर्हिरा तु शक्र पर याहि पिबा निषद्यवि मुचा हरी इह || 
ओ सुष्टुत इन्द्र याह्यर्वां उप बरह्माणि मान्यस्य कारोः | 
विद्याम वस्तोरवसा गर्णन्तो वि... ||
ā carṣaṇiprā vṛṣabho janānāṃ rājā kṛṣṭīnāṃ puruhūta indraḥ | 
stutaḥ śravasyannavasopa madrigh yuktvā harīvṛṣaṇā yāhyarvāṃ || 
ye te vṛṣaṇo vṛṣabhāsa indra brahmayujo vṛṣarathāso atyāḥ | 
tānā tiṣṭha tebhirā yāhyarvāṃ havāmahe tvā suta indra some || 
ā tiṣṭha rathaṃ vṛṣaṇaṃ vṛṣā te sutaḥ somaḥ pariṣiktā madhūni | 
yuktvā vṛṣabhyāṃ vṛṣabha kṣitīnāṃ haribhyāṃ yāhi pravatopa madrik || 
ayaṃ yajño devayā ayaṃ miyedha imā brahmaṇyayamindra somaḥ | 
stīrṇaṃ barhirā tu śakra pra yāhi pibā niṣadyavi mucā harī iha || 
o suṣṭuta indra yāhyarvāṃ upa brahmāṇi mānyasya kāroḥ | 
vidyāma vastoravasā ghṛṇanto vi... ||
Next: Hymn 178