Sacred Texts 
Hinduism 
Index 
English 
Rig Veda Book 1 Index 
Previous 
Next 
Rig Veda Book 1 Hymn 169
महश्चित तवमिन्द्र यत एतान महश्चिदसि तयजसो वरूता | 
स नो वेधो मरुतां चिकित्वान सुम्ना वनुष्व तव हि परेष्ठा || 
अयुज्रन त इन्द्र विश्वक्र्ष्टीर्विदानासो निष्षिधो मर्त्यत्रा | 
मरुतां पर्त्सुतिर्हासमाना सवर्मीळ्हस्य परधनस्य सातौ || 
अम्यक सा त इन्द्र रष्टिरस्मे सनेम्यभ्वं मरुतो जुनन्ति | 
अग्निश्चिद धि षमातसे शुशुक्वानापो न दवीपं दधतिप्रयांसि || 
तवं तू न इन्द्र तं रयिं दा ओजिष्ठया दक्षिणयेव रातिम | 
सतुतश्च यास्ते चकनन्त वायो सतनं न मध्वःपीपयन्त वाजैः || 
तवे राय इन्द्र तोशतमाः परणेतारः कस्य चिद रतायोः | 
ते षु णो मरुतो मर्ळयन्तु ये समा पुरा गातूयन्तीव देवाः || 
परति पर याहीन्द्र मीळ्हुषो नॄन महः पार्थिवे सदने यतस्व | 
अध यदेषां पर्थुबुध्नास एतास्तीर्थे नार्यः पौंस्यानि तस्थुः || 
परति घोराणामेतानामयासां मरुतां शर्ण्व आयतामुपब्दिः | 
ये मर्त्यं पर्तनायन्तमूमैर्र्णावानं न पतयन्त सर्गैः || 
तवं मानेभ्य इन्द्र विश्वजन्या रदा मरुद्भिः शुरुधो गोग्राः | 
सतवानेभि सतवसे देव देवैर्विद्यामेषं वर्जनं जीरदानुम ||
mahaścit tvamindra yata etān mahaścidasi tyajaso varūtā | 
sa no vedho marutāṃ cikitvān sumnā vanuṣva tava hi preṣṭhā || 
ayujran ta indra viśvakṛṣṭīrvidānāso niṣṣidho martyatrā | 
marutāṃ pṛtsutirhāsamānā svarmīḷhasya pradhanasya sātau || 
amyak sā ta indra ṛṣṭirasme sanemyabhvaṃ maruto junanti | 
aghniścid dhi ṣmātase śuśukvānāpo na dvīpaṃ dadhatiprayāṃsi || 
tvaṃ tū na indra taṃ rayiṃ dā ojiṣṭhayā dakṣiṇayeva rātim | 
stutaśca yāste cakananta vāyo stanaṃ na madhvaḥpīpayanta vājaiḥ || 
tve rāya indra tośatamāḥ praṇetāraḥ kasya cid ṛtāyoḥ | 
te ṣu ṇo maruto mṛḷayantu ye smā purā ghātūyantīva devāḥ || 
prati pra yāhīndra mīḷhuṣo nṝn mahaḥ pārthive sadane yatasva | 
adha yadeṣāṃ pṛthubudhnāsa etāstīrthe nāryaḥ pauṃsyāni tasthuḥ || 
prati ghorāṇāmetānāmayāsāṃ marutāṃ śṛṇva āyatāmupabdiḥ | 
ye martyaṃ pṛtanāyantamūmairṛṇāvānaṃ na patayanta sarghaiḥ || 
tvaṃ mānebhya indra viśvajanyā radā marudbhiḥ śurudho ghoaghrāḥ | 
stavānebhi stavase deva devairvidyāmeṣaṃ vṛjanaṃ jīradānum ||
Next: Hymn 170