Sacred Texts 
Hinduism 
Index 
English 
Rig Veda Book 1 Index 
Previous 
Next 
Rig Veda Book 1 Hymn 168
यज्ञा-यज्ञा वः समना तुतुर्वणिर्धियं-धियं वो देवया उ दधिध्वे | 
आ वो.अर्वाचः सुविताय रोदस्योर्महे वव्र्त्यामवसे सुव्र्क्तिभिः || 
वव्रासो न ये सवजाः सवतवस इषं सवरभिजायन्त धूतयः | 
सहस्रियासो अपां नोर्मय आसा गावो वन्द्यासो नोक्षणः || 
सोमासो न ये सुतास्त्र्प्तांशवो हर्त्सु पीतासो दुवसो नासते | 
ऐषामंसेषु रम्भिणीव रारभे हस्तेषु खादिश्चक्र्तिश्च सं दधे || 
अव सवयुक्ता दिव आ वर्था ययुरमर्त्याः कशया चोदत तमना | 
अरेणवस्तुविजाता अचुच्यवुर्द्र्ळ्हानि चिन मरुतो भराजद्र्ष्टयः || 
को वो.अन्तर्मरुत रष्टिविद्युतो रेजति तमना हन्वेव जिह्वया | 
धन्वच्युत इषां न यामनि पुरुप्रैषा अहन्यो नैतशः || 
कव सविदस्य रजसो महस परं कवावरं मरुतो यस्मिन्नायय | 
यच्च्यावयथ विथुरेव संहितं वयद्रिणा पतथ तवेषमर्णवम || 
सातिर्न वो.अमवती सवर्वती तवेषा विपाका मरुतः पिपिष्वती | 
भद्रा वो रातिः पर्णतो न दक्षिणा पर्थुज्रयी असुर्येव जञ्जती || 
परति षटोभन्ति सिन्धवः पविभ्यो यदभ्रियां वाचमुदीरयन्ति | 
अव समयन्त विद्युतः पर्थिव्यां यदी घर्तं मरुतः परुष्णुवन्ति || 
असूत पर्श्निर्महते रणाय तवेषमयासां मरुतामनीकम | 
ते सप्सरासो.अजनयन्ताभ्वमादित सवधामिषिरां पर्यपश्यन || 
एष व सतोमो ... ||
yajñā-yajñā vaḥ samanā tuturvaṇirdhiyaṃ-dhiyaṃ vo devayā u dadhidhve | 
ā vo.arvācaḥ suvitāya rodasyormahe vavṛtyāmavase suvṛktibhiḥ || 
vavrāso na ye svajāḥ svatavasa iṣaṃ svarabhijāyanta dhūtayaḥ | 
sahasriyāso apāṃ normaya āsā ghāvo vandyāso nokṣaṇaḥ || 
somāso na ye sutāstṛptāṃśavo hṛtsu pītāso duvaso nāsate | 
aiṣāmaṃseṣu rambhiṇīva rārabhe hasteṣu khādiścakṛtiśca saṃ dadhe || 
ava svayuktā diva ā vṛthā yayuramartyāḥ kaśayā codata tmanā | 
areṇavastuvijātā acucyavurdṛḷhāni cin maruto bhrājadṛṣṭayaḥ || 
ko vo.antarmaruta ṛṣṭividyuto rejati tmanā hanveva jihvayā | 
dhanvacyuta iṣāṃ na yāmani purupraiṣā ahanyo naitaśaḥ || 
kva svidasya rajaso mahas paraṃ kvāvaraṃ maruto yasminnāyaya | 
yaccyāvayatha vithureva saṃhitaṃ vyadriṇā patatha tveṣamarṇavam || 
sātirna vo.amavatī svarvatī tveṣā vipākā marutaḥ pipiṣvatī | 
bhadrā vo rātiḥ pṛṇato na dakṣiṇā pṛthujrayī asuryeva jañjatī || 
prati ṣṭobhanti sindhavaḥ pavibhyo yadabhriyāṃ vācamudīrayanti | 
ava smayanta vidyutaḥ pṛthivyāṃ yadī ghṛtaṃ marutaḥ pruṣṇuvanti || 
asūta pṛśnirmahate raṇāya tveṣamayāsāṃ marutāmanīkam | 
te sapsarāso.ajanayantābhvamādit svadhāmiṣirāṃ paryapaśyan || 
eṣa va stomo ... ||
Next: Hymn 169