Sacred Texts 
Hinduism 
Index 
English 
Rig Veda Book 1 Index 
Previous 
Next 
Rig Veda Book 1 Hymn 167
सहस्रं त इन्द्रोतयो नः सहस्रमिषो हरिवो गूर्ततमाः | 
सहस्रं रायो मादयध्यै सहस्रिण उप नो यन्तु वाजाः || 
आ नो.अवोभिर्मरुतो यान्त्वछा जयेष्ठेभिर्वा बर्हद्दिवैःसुमायाः | 
अध यदेषां नियुतः परमाः समुद्रस्य चिद्धनयन्त पारे || 
मिम्यक्ष येषु सुधिता घर्ताची हिरण्यनिर्णिगुपरा न रष्टिः | 
गुहा चरन्ती मनुषो न योषा सभावती विदथ्येव सं वाक || 
परा शुभ्रा अयासो यव्या साधारण्येव मरुतो मिमिक्षुः | 
न रोदसी अप नुदन्त घोरा जुषन्त वर्धं सख्याय देवाः || 
जोषद यदीमसुर्या सचध्यै विषितस्तुका रोदसी नर्मणाः | 
आ सूर्येव विधतो रथं गात तवेषप्रतीका नभसो नेत्या || 
आस्थापयन्त युवतिं युवानः शुभे निमिष्लां विदथेषुपज्राम | 
अर्को यद वो मरुतो हविष्मान गायद गाथं सुतसोमो दुवस्यन || 
परतं विवक्मि वक्म्यो य एषां मरुतां महिमा सत्यो अस्ति | 
सचा यदीं वर्षमणा अहंयु सथिरा चिज्जनीर्वहते सुभागाः || 
पान्ति मित्रावरुणाववद्याच्चयत ईमर्यमो अप्रशस्तान | 
उत चयवन्ते अच्युता धरुवाणि वाव्र्ध ईं मरुतो दातिवारः || 
नही नु वो मरुतो अन्त्यस्मे आरात्ताच्चिच्छवसो अन्तमापुः | 
ते धर्ष्णुना शवसा शूशुवांसो.अर्णो न दवेषो धर्षता परि षठुः || 
वयमद्येन्द्रस्य परेष्ठा वयं शवो वोचेमहि समर्ये | 
वयं पुरा महि च नो अनु दयून तन न रभुक्षा नरामनु षयात || 
एष व सतोमो ... ||
sahasraṃ ta indrotayo naḥ sahasramiṣo harivo ghūrtatamāḥ | 
sahasraṃ rāyo mādayadhyai sahasriṇa upa no yantu vājāḥ || 
ā no.avobhirmaruto yāntvachā jyeṣṭhebhirvā bṛhaddivaiḥsumāyāḥ | 
adha yadeṣāṃ niyutaḥ paramāḥ samudrasya ciddhanayanta pāre || 
mimyakṣa yeṣu sudhitā ghṛtācī hiraṇyanirṇighuparā na ṛṣṭiḥ | 
ghuhā carantī manuṣo na yoṣā sabhāvatī vidathyeva saṃ vāk || 
parā śubhrā ayāso yavyā sādhāraṇyeva maruto mimikṣuḥ | 
na rodasī apa nudanta ghorā juṣanta vṛdhaṃ sakhyāya devāḥ || 
joṣad yadīmasuryā sacadhyai viṣitastukā rodasī nṛmaṇāḥ | 
ā sūryeva vidhato rathaṃ ghāt tveṣapratīkā nabhaso netyā || 
āsthāpayanta yuvatiṃ yuvānaḥ śubhe nimiṣlāṃ vidatheṣupajrām | 
arko yad vo maruto haviṣmān ghāyad ghāthaṃ sutasomo duvasyan || 
prataṃ vivakmi vakmyo ya eṣāṃ marutāṃ mahimā satyo asti | 
sacā yadīṃ vṛṣamaṇā ahaṃyu sthirā cijjanīrvahate subhāghāḥ || 
pānti mitrāvaruṇāvavadyāccayata īmaryamo apraśastān | 
uta cyavante acyutā dhruvāṇi vāvṛdha īṃ maruto dātivāraḥ || 
nahī nu vo maruto antyasme ārāttāccicchavaso antamāpuḥ | 
te dhṛṣṇunā śavasā śūśuvāṃso.arṇo na dveṣo dhṛṣatā pari ṣṭhuḥ || 
vayamadyendrasya preṣṭhā vayaṃ śvo vocemahi samarye | 
vayaṃ purā mahi ca no anu dyūn tan na ṛbhukṣā narāmanu ṣyāt || 
eṣa va stomo ... ||
Next: Hymn 168