Sacred Texts 
Hinduism 
Index 
English 
Rig Veda Book 1 Index 
Previous 
Next 
Rig Veda Book 1 Hymn 166
तन नु वोचाम रभसाय जन्मने पूर्वं महित्वं वर्षभस्यकेतवे | 
ऐधेव यामन मरुतस्तुविष्वणो युधेव शक्रास्तविषाणि कर्तन || 
नित्यं न सूनुं मधु बिभ्रत उप करीळन्ति करीळा विदथेषु घर्ष्वयः | 
नक्षन्ति रुद्रा अवसा नमस्विनं न मर्धन्ति सवतवसो हविष्क्र्तम || 
यस्मा ऊमासो अम्र्ता अरासत रायस पोषं च हविषा ददाशुषे | 
उक्षन्त्यस्मै मरुतो हिता इव पुरू रजांसि पयसा मयोभुवः || 
आ ये रजांसि तविषीभिरव्यत पर व एवासः सवयतासोध्रजन | 
भयन्ते विश्वा भुवनानि हर्म्या चित्रो वो यामःप्रयतास्व रष्टिषु || 
यत तवेषयामा नदयन्त पर्वतान दिवो वा पर्ष्ठं नर्याचुच्यवुः | 
विश्वो वो अज्मन भयते वनस्पती रथीयन्तीवप्र जिहीत ओषधिः || 
यूयं न उग्रा मरुतः सुचेतुनारिष्टग्रामाः सुमतिं पिपर्तन | 
यत्रा वो दिद्युद रदति करिविर्दती रिणाति पश्वः सुधितेव बर्हणा || 
पर सकम्भदेष्णा अनवभ्रराधसो.अलात्र्णासो विदथेषु सुष्टुताः | 
अर्चन्त्यर्कं मदिरस्य पीतये विदुर्वीरस्य परथमानि पौंस्या || 
शतभुजिभिस्तमभिह्रुतेरघात पूर्भी रक्षता मरुतो यमावत | 
जनं यमुग्रास्तवसो विरप्शिनः पाथना शंसात तनयस्य पुष्टिषु || 
विश्वानि भद्रा मरुतो रथेषु वो मिथस्प्र्ध्येव तविषाण्याहिता | 
अंसेष्वा वः परपथेषु खादयो.अक्षो वश्चक्रा समया वि वाव्र्ते || 
भूरीणि भद्रा नर्येषु बाहुषु वक्षस्सु रुक्मा रभसासो अञ्जयः | 
अंसेष्वेताः पविषु कषुरा अधि वयो न पक्षान वयनु शरियो धिरे || 
महान्तो मह्ना विभ्वो विभूतयो दूरेद्र्शो ये दिव्या इव सत्र्भिः | 
मन्द्राः सुजिह्वाः सवरितार आसभिः सम्मिश्ला इन्द्रे मरुतः परिष्टुभः || 
तद वः सुजाता मरुतो महित्वनं दीर्घं वो दात्रमदितेरिव वरतम | 
इन्द्रश्चन तयजसा वि हरुणाति तज्जनाय यस्मै सुक्र्ते अराध्वम || 
तद वो जामित्वं मरुतः परे युगे पुरू यच्छंसमम्र्तासावत | 
अया धिया मनवे शरुष्टिमाव्या साकं नरो दंसनैरा चिकित्रिरे || 
येन दीर्घं मरुतः शूशवाम युष्माकेन परीणसा तुरासः | 
आ यत ततनन वर्जने जनास एभिर्यज्ञेभिस्तदभीष्टिमश्याम || 
एष व सतोमो ... ||
tan nu vocāma rabhasāya janmane pūrvaṃ mahitvaṃ vṛṣabhasyaketave | 
aidheva yāman marutastuviṣvaṇo yudheva śakrāstaviṣāṇi kartana || 
nityaṃ na sūnuṃ madhu bibhrata upa krīḷanti krīḷā vidatheṣu ghṛṣvayaḥ | 
nakṣanti rudrā avasā namasvinaṃ na mardhanti svatavaso haviṣkṛtam || 
yasmā ūmāso amṛtā arāsata rāyas poṣaṃ ca haviṣā dadāśuṣe | 
ukṣantyasmai maruto hitā iva purū rajāṃsi payasā mayobhuvaḥ || 
ā ye rajāṃsi taviṣībhiravyata pra va evāsaḥ svayatāsoadhrajan | 
bhayante viśvā bhuvanāni harmyā citro vo yāmaḥprayatāsv ṛṣṭiṣu || 
yat tveṣayāmā nadayanta parvatān divo vā pṛṣṭhaṃ naryāacucyavuḥ | 
viśvo vo ajman bhayate vanaspatī rathīyantīvapra jihīta oṣadhiḥ || 
yūyaṃ na ughrā marutaḥ sucetunāriṣṭaghrāmāḥ sumatiṃ pipartana | 
yatrā vo didyud radati krivirdatī riṇāti paśvaḥ sudhiteva barhaṇā || 
pra skambhadeṣṇā anavabhrarādhaso.alātṛṇāso vidatheṣu suṣṭutāḥ | 
arcantyarkaṃ madirasya pītaye vidurvīrasya prathamāni pauṃsyā || 
śatabhujibhistamabhihruteraghāt pūrbhī rakṣatā maruto yamāvata | 
janaṃ yamughrāstavaso virapśinaḥ pāthanā śaṃsāt tanayasya puṣṭiṣu || 
viśvāni bhadrā maruto ratheṣu vo mithaspṛdhyeva taviṣāṇyāhitā | 
aṃseṣvā vaḥ prapatheṣu khādayo.akṣo vaścakrā samayā vi vāvṛte || 
bhūrīṇi bhadrā naryeṣu bāhuṣu vakṣassu rukmā rabhasāso añjayaḥ | 
aṃseṣvetāḥ paviṣu kṣurā adhi vayo na pakṣān vyanu śriyo dhire || 
mahānto mahnā vibhvo vibhūtayo dūredṛśo ye divyā iva stṛbhiḥ | 
mandrāḥ sujihvāḥ svaritāra āsabhiḥ sammiślā indre marutaḥ pariṣṭubhaḥ || 
tad vaḥ sujātā maruto mahitvanaṃ dīrghaṃ vo dātramaditeriva vratam | 
indraścana tyajasā vi hruṇāti tajjanāya yasmai sukṛte arādhvam || 
tad vo jāmitvaṃ marutaḥ pare yughe purū yacchaṃsamamṛtāsaāvata | 
ayā dhiyā manave śruṣṭimāvyā sākaṃ naro daṃsanairā cikitrire || 
yena dīrghaṃ marutaḥ śūśavāma yuṣmākena parīṇasā turāsaḥ | 
ā yat tatanan vṛjane janāsa ebhiryajñebhistadabhīṣṭimaśyām || 
eṣa va stomo ... ||
Next: Hymn 167