Sacred Texts 
Hinduism 
Index 
English 
Rig Veda Book 1 Index 
Previous 
Next 
Rig Veda Book 1 Hymn 165
कया शुभा सवयसः सनीळाः समान्या मरुतः सं मिमिक्षुः | 
कया मती कुत एतास एते.अर्चन्ति शुष्मं वर्षणो वसूया || 
कस्य बरह्माणि जुजुषुर्युवानः को अध्वरे मरुत आ ववर्त | 
शयेनानिव धरजतो अन्तरिक्षे केन महा मनसा रीरमाम || 
कुतस्त्वमिन्द्र माहिनः सन्नेको यासि सत्पते किं त इत्था | 
सं पर्छसे समराणः शुभानैर्वोचेस्तन नो हरिवो यत्ते अस्मे || 
बरह्माणि मे मतयः शं सुतासः शुष्म इयर्ति परभ्र्तो मे अद्रिः | 
आ शासते परति हर्यन्त्युक्थेमा हरी वहतस्ता नो अछ || 
अतो वयमन्तमेभिर्युजानाः सवक्षत्रेभिस्तन्वः शुम्भमानाः | 
महोभिरेतानुप युज्महे नविन्द्र सवधामनु हि नो बभूथ || 
कव सया वो मरुतः सवधासीद यन मामेकं समधत्ताहिहत्ये | 
अहं हयूग्रस्तविषस्तुविष्मान विश्वस्य शत्रोरनमं वधस्नैः || 
भूरि चकर्थ युज्येभिरस्मे समानेभिर्व्र्षभ पौंस्येभिः | 
भूरीणि हि कर्णवामा शविष्ठेन्द्र करत्वा मरुतो यद्वशाम || 
वधीं वर्त्रं मरुत इन्द्रियेण सवेन भामेन तविषो बभूवान | 
अहमेता मनवे विश्वश्चन्द्राः सुगा अपश्चकर वज्रबाहुः || 
अनुत्तमा ते मघवन नकिर्नु न तवावानस्ति देवता विदानः | 
न जायमानो नशते न जातो यानि करिष्या कर्णुहिप्रव्र्द्ध || 
एकस्य चिन मे विभ्वस्त्वोजो या नु दध्र्ष्वान कर्णवै मनीषा | 
अहं हयूग्रो मरुतो विदानो यानि चयवमिन्द्र इदीश एषाम || 
अमन्दन मा मरुत सतोमो अत्र यन मे नरः शरुत्यं बरह्म चक्र | 
इन्द्राय वर्ष्णे सुमखाय मह्यं सख्ये सखायस्तन्वेतनूभिः || 
एवेदेते परति मा रोचमाना अनेद्यः शरव एषो दधानाः | 
संचक्ष्या मरुतश्चन्द्रवर्णा अछान्त मे छदयाथा चनूनम || 
को नवत्र मरुतो मामहे वः पर यातन सखीन्रछा सखायः | 
मन्मानि चित्रा अपिवातयन्त एषां भूत नवेदा म रतानाम || 
आ यद दुवस्याद दुवसे न कारुरस्माञ्चक्रे मान्यस्य मेधा | 
ओ षु वर्त्त मरुतो विप्रमछेमा बरह्माणि जरिता वोर्चत || 
एष व सतोमो मरुत इयं गीर्मान्दार्यस्य मान्यस्य करोः | 
एषा यासीष्ट तन्वे वयां विद्यामेषं वर्जनं जीरदानुम ||
kayā śubhā savayasaḥ sanīḷāḥ samānyā marutaḥ saṃ mimikṣuḥ | 
kayā matī kuta etāsa ete.arcanti śuṣmaṃ vṛṣaṇo vasūyā || 
kasya brahmāṇi jujuṣuryuvānaḥ ko adhvare maruta ā vavarta | 
śyenāniva dhrajato antarikṣe kena mahā manasā rīramāma || 
kutastvamindra māhinaḥ sanneko yāsi satpate kiṃ ta itthā | 
saṃ pṛchase samarāṇaḥ śubhānairvocestan no harivo yatte asme || 
brahmāṇi me matayaḥ śaṃ sutāsaḥ śuṣma iyarti prabhṛto me adriḥ | 
ā śāsate prati haryantyukthemā harī vahatastā no acha || 
ato vayamantamebhiryujānāḥ svakṣatrebhistanvaḥ śumbhamānāḥ | 
mahobhiretānupa yujmahe nvindra svadhāmanu hi no babhūtha || 
kva syā vo marutaḥ svadhāsīd yan māmekaṃ samadhattāhihatye | 
ahaṃ hyūghrastaviṣastuviṣmān viśvasya śatroranamaṃ vadhasnaiḥ || 
bhūri cakartha yujyebhirasme samānebhirvṛṣabha pauṃsyebhiḥ | 
bhūrīṇi hi kṛṇavāmā śaviṣṭhendra kratvā maruto yadvaśāma || 
vadhīṃ vṛtraṃ maruta indriyeṇa svena bhāmena taviṣo babhūvān | 
ahametā manave viśvaścandrāḥ sughā apaścakara vajrabāhuḥ || 
anuttamā te maghavan nakirnu na tvāvānasti devatā vidānaḥ | 
na jāyamāno naśate na jāto yāni kariṣyā kṛṇuhipravṛddha || 
ekasya cin me vibhvastvojo yā nu dadhṛṣvān kṛṇavai manīṣā | 
ahaṃ hyūghro maruto vidāno yāni cyavamindra idīśa eṣām || 
amandan mā maruta stomo atra yan me naraḥ śrutyaṃ brahma cakra | 
indrāya vṛṣṇe sumakhāya mahyaṃ sakhye sakhāyastanvetanūbhiḥ || 
evedete prati mā rocamānā anedyaḥ śrava eṣo dadhānāḥ | 
saṃcakṣyā marutaścandravarṇā achānta me chadayāthā canūnam || 
ko nvatra maruto māmahe vaḥ pra yātana sakhīnrachā sakhāyaḥ | 
manmāni citrā apivātayanta eṣāṃ bhūta navedā ma ṛtānām || 
ā yad duvasyād duvase na kārurasmāñcakre mānyasya medhā | 
o ṣu vartta maruto vipramachemā brahmāṇi jaritā voarcat || 
eṣa va stomo maruta iyaṃ ghīrmāndāryasya mānyasya karoḥ | 
eṣā yāsīṣṭa tanve vayāṃ vidyāmeṣaṃ vṛjanaṃ jīradānum ||
Next: Hymn 166