Sacred Texts 
Hinduism 
Index 
English 
Rig Veda Book 1 Index 
Previous 
Next 
Rig Veda Book 1 Hymn 164
अस्य वामस्य पलितस्य होतुस्तस्य भराता मध्यमो अस्त्यश्नः | 
तर्तीयो भराता घर्तप्र्ष्ठो अस्यात्रापश्यं विश्पतिं सप्तपुत्रम || 
सप्त युञ्जन्ति रथमेकचक्रमेको अश्वो वहति सप्तनामा | 
तरिनाभि चक्रमजरमनर्वं यत्रेमा विश्वा भुवनाधितस्थुः || 
इमं रथमधि ये सप्त तस्थुः सप्तचक्रं सप्त वहन्त्यश्वाः | 
सप्त सवसारो अभि सं नवन्ते यत्र गवां निहिता सप्त नाम || 
को ददर्श परथमं जायमानमस्थन्वन्तं यदनस्था बिभर्ति | 
भूम्या असुरस्र्गात्मा कव सवित को विद्वांसमुप गात परष्टुमेतत || 
पाकः पर्छामि मनसाविजानन देवानामेना निहिता पदानि | 
वत्से बष्कये.अधि सप्त तन्तून वि तत्निरे कवय ओतवाु || 
अचिकित्वाञ्चिकितुषश्चिदत्र कवीन पर्छामि विद्मने न विद्वान | 
वि यस्तस्तम्भ षळ इमा रजांस्यजस्य रूपे किमपि सविदेकम || 
इह बरवीतु य ईमङग वेदास्य वामस्य निहितं पदं वेः | 
शीर्ष्णः कषीरं दुह्रते गावो अस्य वव्रिं वसाना उदकं पदापुः || 
माता पितरं रत आ बभाज धीत्यग्रे मनसा सं हि जग्मे | 
सा बीभत्सुर्गर्भरसा निविद्धा नमस्वन्त इदुपवाकमीयुः || 
युक्ता मातासीद धुरि दक्षिणाया अतिष्ठद गर्भो वर्जनीष्वन्तः | 
अमीमेद वत्सो अनु गामपश्यद विश्वरूप्यं तरिषु योजनेषु || 
तिस्रो मातॄस्त्रीन पितॄन बिभ्रदेक ऊर्ध्वस्तस्थौ नेमव गलापयन्ति | 
मन्त्रयन्ते दिवो अमुष्य पर्ष्ठे विश्वविदं वाचमविश्वमिन्वाम || 
दवादशारं नहि तज्जराय वर्वर्ति चक्रं परि दयां रतस्य | 
आ पुत्रा अग्ने मिथुनासो अत्र सप्त शतानि विंशतिश्च तस्थुः || 
पञ्चपादं पितरं दवादशाक्र्तिं दिव आहुः परे अर्धे पुरीषिणम | 
अथेमे अन्य उपरे विचक्षणं सप्तचक्रे षळर आहुरर्पितम || 
पञ्चारे चक्रे परिवर्तमाने तस्मिन्ना तस्थुर्भुवनानि विश्वा | 
तस्य नाक्षस्तप्यते भूरिभारः सनादेव न शीर्यते सनाभिः || 
सनेमि चक्रमजरं वि वाव्र्त उत्तानायां दश युक्ता वहन्ति | 
सूर्यस्य चक्षू रजसैत्याव्र्तं तस्मिन्नार्पिता भुवनानि विश्वा || 
साकंजानां सप्तथमहुरेकजं षळ इद यमा रषयो देवजा इति | 
तेषामिष्टानि विहितानि धामश सथात्रे रेजन्ते विक्र्तानि रूपशः || 
सत्रियः सतीस्तानु मे पुंस आहुः पश्यदक्षण्वान नवि चेतदन्धः | 
कविर्यः पुत्रः स ईमा चिकेत यस्ता विजानात स पितुष पितासत || 
अवः परेण पर एनावरेण पदा वत्सं बिभ्रती गौरुदस्थात | 
सा कद्रीची कं सविदर्धं परागात कव सवित सूते नहि यूथे अन्तः || 
अवः परेण पितरं यो अस्यानुवेद पर एनावरेण | 
कवीयमानः क इह पर वोचद देवं मनः कुतो अधि पराजातम || 
ये अर्वाञ्चस्तानु पराच आहुर्ये पराञ्चस्तानु अर्वाच आहुः | 
इन्द्रश्च या चक्रथुः सोम तानि धुरा न युक्ता रजसो वहन्ति || 
दवा सुपर्णा सयुजा सखाया समानं वर्क्षं परि षस्वजाते | 
तयोरन्यः पिप्पलं सवाद्वत्त्यनश्नन्नन्यो अभि चाकशीति || 
यत्रा सुपर्णा अम्र्तस्य भागमनिमेषं विदथाभिस्वरन्ति | 
इनो विश्वस्य भुवनस्य गोपाः स मा धीरः पाकमत्रा विवेश || 
यस्मिन वर्क्षे मध्वदः सुपर्णा निविशन्ते सुवते चाधि विश्वे | 
तस्येदाहुः पिप्पलं सवाद्वग्रे तन नोन नशद यःपितरं न वेद || 
यद गायत्रे अधि गायत्रमाहितं तरैष्टुभाद वा तरैष्टुभं निरतक्षत | 
यद वा जगज्जगत्याहितं पदं य इत तद विदुस्ते अम्र्तत्वमानशुः || 
गायत्रेण परति मिमीते अर्कमर्केण साम तरैष्टुभेन वाकम | 
वाकेन वाकं दविपदा चतुष्पदाक्षरेण मिमते सप्त वाणीः || 
जगता सिन्धुं दिव्यस्थभायद रथन्तरे सूर्यं पर्यपश्यत | 
गायत्रस्य समिधस्तिस्र आहुस्ततो मह्ना पर रिरिचे महित्वा || 
उप हवये सुदुघां धेनुमेतां सुहस्तो गोधुगुत दोहदेनाम | 
शरेष्ठं सवं सविता साविषन नो.अभीद्धो घर्मस्तदु षु पर वोचम || 
हिङकर्ण्वती वसुपत्नी वसूनां वत्समिछन्ती मनसाभ्यागात | 
दुहामश्विभ्यां पयो अघ्न्येयं स वर्धतां महते सौभगाय || 
गौरमीमेदनु वत्सं मिषन्तं मूर्धानं हिंं अक्र्णोन मातवा उ | 
सर्क्वाणं घर्ममभि वावशाना मिमाति मायुं पयते पयोभिः || 
अयं स शिङकते येन गौरभीव्र्ता मिमाति मायुं धवसनावधि शरिता | 
सा चित्तिभिर्नि हि चकार मर्त्यं विद्युद भवन्ती परति वव्रिमौहत || 
अनच्छये तुरगातु जीवमेजद धरुवं मध्य आ पस्त्यानाम | 
जीवो मर्तस्य चरति सवधाभिरमर्त्यो मर्त्येना सयोनिः || 
अपश्यं गोपामनिपद्यमानमा च परा च पथिभिश्चरन्तम | 
स सध्रीचीः स विशूचीर्वसान आ वरीवर्ति भुवनेष्वन्तः || 
य ईं चकार न सो अस्य वेद य ईं ददर्श हिरुगिन नुतस्मात | 
स मातुर्योना परिवीतो अन्तर्बहुप्रजा निर्र्तिमा विवेश || 
दयौर्मे पिता जनिता नाभिरत्र बन्धुर्मे माता पर्थिवीमहीयम | 
उत्तानयोश्चम्वोर्योनिरन्तरत्रा पिता दुहितुर्गर्भमाधात || 
पर्छामि तवा परमन्तं पर्थिव्याः पर्छामि यत्र भुवनस्यनाभिः | 
पर्छामि तवा वर्ष्णो अश्वस्य रेतः पर्छामि वाचः परमं वयोम || 
इयं वेदिः परो अन्तः पर्थिव्या अयं यज्ञो भुवनस्य नाभिः | 
अयं सोमो वर्ष्णो अश्वस्य रेतो बरह्मायं वाचःपरमं वयोम || 
सप्तार्धगर्भा भुवनस्य रेतो विष्णोस्तिष्ठन्ति परदिशाविधर्मणि | 
ते धीतिभिर्मनसा ते विपश्चितः परिभुवः परि भवन्ति विश्वतः || 
अन वि जानामि यदिवेदमस्मि निण्यः संनद्धो मनसा चरामि | 
यदा मागन परथमजा रतस्यादिद व[चो अश्नुवे भागमस्याः || 
अपां परां एति सवधया गर्भीतो.अमर्त्यो मर्त्येना सयोनिः | 
ता शश्वन्ता विषूचीना वियन्ता नयन्यं चिक्युर्न निचिक्युरन्यम || 
रचो अक्षरे परमे वयोमन यस्मिन देवा अधि विश्वे निषेदुः | 
यस्तन न वेद किं रचा करिष्यति य इत तद विदुस्त इमे समासते || 
सूयवसाद भगवती हि भूया अथो वयं भगवन्तः सयाम | 
अद्धि तर्णमघ्न्ये विश्वदानीं पिब शुद्धमुदकमाचरन्ती || 
गौरीर्मिमाय सलिलानि तक्षत्येकपदी दविपदी सा चतुष्पदी | 
अष्टापदी नवपदी बभूवुषी सहस्राक्षरा परमे वयोमन || 
तस्याः समुद्रा अधि वि कषरन्ति तेन जीवन्ति परदिशश्चतस्रः | 
ततः कषरत्यक्षरं तद विश्वमुप जीवति || 
शकमयं धूममारादपश्यं विषूवता पर एनावरेण | 
उक्षाणं पर्श्निमपचन्त वीरास्तानि धर्माणि परथमान्यासन || 
तरयः केशिन रतुथा वि चक्षते संवत्सरे वपत एक एषाम | 
विश्वमेको अभि चष्टे शचीभिर्ध्राजिरेकस्य दद्र्शेन रूपम || 
चत्वारि वाक परिमिता पदानि तानि विदुर्ब्राह्मणा ये मनीषिणः | 
गुहा तरीणि निहिता नेङगयन्ति तुरीयं वाचो मनुष्या वदन्ति || 
इन्द्रं मित्रं वरुणमग्निमाहुरथो दिव्यः स सुपर्णो गरुत्मान | 
एकं सद विप्रा बहुधा वदन्त्यग्निं यमं मातरिश्वानमाहुः || 
कर्ष्णं नियानं हरयः सुपर्णा अपो वसाना दिवमुत पतन्ति | 
त आवव्र्त्रन सदनाद रतस्यादिद घर्तेन पर्थिवी वयुद्यते || 
दवादश परधयश्चक्रमेकं तरीणि नभ्यानि क उ तच्चिकेत | 
तस्मिन साकं तरिशता न शङकवो.अर्पिताः षष्टिर्न चलाचलासः || 
यस्ते सतनः शशयो यो मयोभूर्येन विश्वा पुष्यसि वार्याणि | 
यो रत्नधा वसुविद यः सुदत्रः सरस्वति तमिह धातवे कः || 
यज्ञेन यज्ञमयजन्त देवास्तनि धर्माणि परथमान्यासन | 
ते ह नाकं महिमानः सचन्त यत्र पूर्वे साध्याः सन्ति देवाः || 
समानमेतदुदकमुच्चैत्यव चाहभिः | 
भूमिं पर्जन्या जिन्वन्ति दिवं जिन्वन्त्यग्नयः || 
दिव्यं सुपर्णं वायसं बर्हन्तमपां गर्भं दर्शतमोषधीनाम | 
अभीपतो वर्ष्टिभिस्तर्पयन्तं सरस्वन्तमवसे जोहवीमि ||
asya vāmasya palitasya hotustasya bhrātā madhyamo astyaśnaḥ | 
tṛtīyo bhrātā ghṛtapṛṣṭho asyātrāpaśyaṃ viśpatiṃ saptaputram || 
sapta yuñjanti rathamekacakrameko aśvo vahati saptanāmā | 
trinābhi cakramajaramanarvaṃ yatremā viśvā bhuvanādhitasthuḥ || 
imaṃ rathamadhi ye sapta tasthuḥ saptacakraṃ sapta vahantyaśvāḥ | 
sapta svasāro abhi saṃ navante yatra ghavāṃ nihitā sapta nāma || 
ko dadarśa prathamaṃ jāyamānamasthanvantaṃ yadanasthā bibharti | 
bhūmyā asurasṛghātmā kva svit ko vidvāṃsamupa ghāt praṣṭumetat || 
pākaḥ pṛchāmi manasāvijānan devānāmenā nihitā padāni | 
vatse baṣkaye.adhi sapta tantūn vi tatnire kavaya otavāu || 
acikitvāñcikituṣaścidatra kavīn pṛchāmi vidmane na vidvān | 
vi yastastambha ṣaḷ imā rajāṃsyajasya rūpe kimapi svidekam || 
iha bravītu ya īmaṅgha vedāsya vāmasya nihitaṃ padaṃ veḥ | 
śīrṣṇaḥ kṣīraṃ duhrate ghāvo asya vavriṃ vasānā udakaṃ padāpuḥ || 
mātā pitaraṃ ṛta ā babhāja dhītyaghre manasā saṃ hi jaghme | 
sā bībhatsurgharbharasā nividdhā namasvanta idupavākamīyuḥ || 
yuktā mātāsīd dhuri dakṣiṇāyā atiṣṭhad gharbho vṛjanīṣvantaḥ | 
amīmed vatso anu ghāmapaśyad viśvarūpyaṃ triṣu yojaneṣu || 
tisro mātṝstrīn pitṝn bibhradeka ūrdhvastasthau nemava ghlāpayanti | 
mantrayante divo amuṣya pṛṣṭhe viśvavidaṃ vācamaviśvaminvām || 
dvādaśāraṃ nahi tajjarāya varvarti cakraṃ pari dyāṃ ṛtasya | 
ā putrā aghne mithunāso atra sapta śatāni viṃśatiśca tasthuḥ || 
pañcapādaṃ pitaraṃ dvādaśākṛtiṃ diva āhuḥ pare ardhe purīṣiṇam | 
atheme anya upare vicakṣaṇaṃ saptacakre ṣaḷara āhurarpitam || 
pañcāre cakre parivartamāne tasminnā tasthurbhuvanāni viśvā | 
tasya nākṣastapyate bhūribhāraḥ sanādeva na śīryate sanābhiḥ || 
sanemi cakramajaraṃ vi vāvṛta uttānāyāṃ daśa yuktā vahanti | 
sūryasya cakṣū rajasaityāvṛtaṃ tasminnārpitā bhuvanāni viśvā || 
sākaṃjānāṃ saptathamahurekajaṃ ṣaḷ id yamā ṛṣayo devajā iti | 
teṣāmiṣṭāni vihitāni dhāmaśa sthātre rejante vikṛtāni rūpaśaḥ || 
striyaḥ satīstānu me puṃsa āhuḥ paśyadakṣaṇvān navi cetadandhaḥ | 
kaviryaḥ putraḥ sa īmā ciketa yastā vijānāt sa pituṣ pitāsat || 
avaḥ pareṇa para enāvareṇa padā vatsaṃ bibhratī ghaurudasthāt | 
sā kadrīcī kaṃ svidardhaṃ parāghāt kva svit sūte nahi yūthe antaḥ || 
avaḥ pareṇa pitaraṃ yo asyānuveda para enāvareṇa | 
kavīyamānaḥ ka iha pra vocad devaṃ manaḥ kuto adhi prājātam || 
ye arvāñcastānu parāca āhurye parāñcastānu arvāca āhuḥ | 
indraśca yā cakrathuḥ soma tāni dhurā na yuktā rajaso vahanti || 
dvā suparṇā sayujā sakhāyā samānaṃ vṛkṣaṃ pari ṣasvajāte | 
tayoranyaḥ pippalaṃ svādvattyanaśnannanyo abhi cākaśīti || 
yatrā suparṇā amṛtasya bhāghamanimeṣaṃ vidathābhisvaranti | 
ino viśvasya bhuvanasya ghopāḥ sa mā dhīraḥ pākamatrā viveśa || 
yasmin vṛkṣe madhvadaḥ suparṇā niviśante suvate cādhi viśve | 
tasyedāhuḥ pippalaṃ svādvaghre tan non naśad yaḥpitaraṃ na veda || 
yad ghāyatre adhi ghāyatramāhitaṃ traiṣṭubhād vā traiṣṭubhaṃ niratakṣata | 
yad vā jaghajjaghatyāhitaṃ padaṃ ya it tad viduste amṛtatvamānaśuḥ || 
ghāyatreṇa prati mimīte arkamarkeṇa sāma traiṣṭubhena vākam | 
vākena vākaṃ dvipadā catuṣpadākṣareṇa mimate sapta vāṇīḥ || 
jaghatā sindhuṃ divyasthabhāyad rathantare sūryaṃ paryapaśyat | 
ghāyatrasya samidhastisra āhustato mahnā pra ririce mahitvā || 
upa hvaye sudughāṃ dhenumetāṃ suhasto ghodhughuta dohadenām | 
śreṣṭhaṃ savaṃ savitā sāviṣan no.abhīddho gharmastadu ṣu pra vocam || 
hiṅkṛṇvatī vasupatnī vasūnāṃ vatsamichantī manasābhyāghāt | 
duhāmaśvibhyāṃ payo aghnyeyaṃ sa vardhatāṃ mahate saubhaghāya || 
ghauramīmedanu vatsaṃ miṣantaṃ mūrdhānaṃ hiṃṃ akṛṇon mātavā u | 
sṛkvāṇaṃ gharmamabhi vāvaśānā mimāti māyuṃ payate payobhiḥ || 
ayaṃ sa śiṅkte yena ghaurabhīvṛtā mimāti māyuṃ dhvasanāvadhi śritā | 
sā cittibhirni hi cakāra martyaṃ vidyud bhavantī prati vavrimauhata || 
anacchaye turaghātu jīvamejad dhruvaṃ madhya ā pastyānām | 
jīvo mṛtasya carati svadhābhiramartyo martyenā sayoniḥ || 
apaśyaṃ ghopāmanipadyamānamā ca parā ca pathibhiścarantam | 
sa sadhrīcīḥ sa viśūcīrvasāna ā varīvarti bhuvaneṣvantaḥ || 
ya īṃ cakāra na so asya veda ya īṃ dadarśa hirughin nutasmāt | 
sa māturyonā parivīto antarbahuprajā nirṛtimā viveśa || 
dyaurme pitā janitā nābhiratra bandhurme mātā pṛthivīmahīyam | 
uttānayoścamvoryonirantaratrā pitā duhiturgharbhamādhāt || 
pṛchāmi tvā paramantaṃ pṛthivyāḥ pṛchāmi yatra bhuvanasyanābhiḥ | 
pṛchāmi tvā vṛṣṇo aśvasya retaḥ pṛchāmi vācaḥ paramaṃ vyoma || 
iyaṃ vediḥ paro antaḥ pṛthivyā ayaṃ yajño bhuvanasya nābhiḥ | 
ayaṃ somo vṛṣṇo aśvasya reto brahmāyaṃ vācaḥparamaṃ vyoma || 
saptārdhagharbhā bhuvanasya reto viṣṇostiṣṭhanti pradiśāvidharmaṇi | 
te dhītibhirmanasā te vipaścitaḥ paribhuvaḥ pari bhavanti viśvataḥ || 
an vi jānāmi yadivedamasmi niṇyaḥ saṃnaddho manasā carāmi | 
yadā māghan prathamajā ṛtasyādid va[co aśnuve bhāghamasyāḥ || 
apāṃ prāṃ eti svadhayā ghṛbhīto.amartyo martyenā sayoniḥ | 
tā śaśvantā viṣūcīnā viyantā nyanyaṃ cikyurna nicikyuranyam || 
ṛco akṣare parame vyoman yasmin devā adhi viśve niṣeduḥ | 
yastan na veda kiṃ ṛcā kariṣyati ya it tad vidusta ime samāsate || 
sūyavasād bhaghavatī hi bhūyā atho vayaṃ bhaghavantaḥ syāma | 
addhi tṛṇamaghnye viśvadānīṃ piba śuddhamudakamācarantī || 
ghaurīrmimāya salilāni takṣatyekapadī dvipadī sā catuṣpadī | 
aṣṭāpadī navapadī babhūvuṣī sahasrākṣarā parame vyoman || 
tasyāḥ samudrā adhi vi kṣaranti tena jīvanti pradiśaścatasraḥ | 
tataḥ kṣaratyakṣaraṃ tad viśvamupa jīvati || 
śakamayaṃ dhūmamārādapaśyaṃ viṣūvatā para enāvareṇa | 
ukṣāṇaṃ pṛśnimapacanta vīrāstāni dharmāṇi prathamānyāsan || 
trayaḥ keśina ṛtuthā vi cakṣate saṃvatsare vapata eka eṣām | 
viśvameko abhi caṣṭe śacībhirdhrājirekasya dadṛśena rūpam || 
catvāri vāk parimitā padāni tāni vidurbrāhmaṇā ye manīṣiṇaḥ | 
ghuhā trīṇi nihitā neṅghayanti turīyaṃ vāco manuṣyā vadanti || 
indraṃ mitraṃ varuṇamaghnimāhuratho divyaḥ sa suparṇo gharutmān | 
ekaṃ sad viprā bahudhā vadantyaghniṃ yamaṃ mātariśvānamāhuḥ || 
kṛṣṇaṃ niyānaṃ harayaḥ suparṇā apo vasānā divamut patanti | 
ta āvavṛtran sadanād ṛtasyādid ghṛtena pṛthivī vyudyate || 
dvādaśa pradhayaścakramekaṃ trīṇi nabhyāni ka u tacciketa | 
tasmin sākaṃ triśatā na śaṅkavo.arpitāḥ ṣaṣṭirna calācalāsaḥ || 
yaste stanaḥ śaśayo yo mayobhūryena viśvā puṣyasi vāryāṇi | 
yo ratnadhā vasuvid yaḥ sudatraḥ sarasvati tamiha dhātave kaḥ || 
yajñena yajñamayajanta devāstani dharmāṇi prathamānyāsan | 
te ha nākaṃ mahimānaḥ sacanta yatra pūrve sādhyāḥ santi devāḥ || 
samānametadudakamuccaityava cāhabhiḥ | 
bhūmiṃ parjanyā jinvanti divaṃ jinvantyaghnayaḥ || 
divyaṃ suparṇaṃ vāyasaṃ bṛhantamapāṃ gharbhaṃ darśatamoṣadhīnām | 
abhīpato vṛṣṭibhistarpayantaṃ sarasvantamavase johavīmi ||
Next: Hymn 165