Sacred Texts 
Hinduism 
Index 
English 
Rig Veda Book 1 Index 
Previous 
Next 
Rig Veda Book 1 Hymn 163
यदक्रन्दः परथमं जायमान उद्यन समुद्रादुत वा पुरीषात | 
शयेनस्य पक्षा हरिणस्य बाहू उपस्तुत्यं महि जातं ते अर्वन || 
यमेन दत्तं तरित एनमायुनगिन्द्र एणं परथमो अध्यतिष्ठत | 
गन्धर्वो अस्य रशनामग्र्भ्णात सूरादश्वं वसवो निरतष्ट || 
असि यमो अस्यादित्यो अर्वन्नसि तरितो गुह्येन वरतेन | 
असि सोमेन समया विप्र्क्त आहुस्ते तरीणि दिवि बन्धनानि || 
तरीणि त आहुर्दिवि बन्धनानि तरीण्यप्सु तरीण्यन्तः समुद्रे | 
उतेव मे वरुणश्चन्त्स्यर्वन यत्रा त आहुः परमं जनित्रम || 
इमा ते वाजिन्नवमार्जनानीमा शफानां सनितुर्निधाना | 
अत्रा ते भद्रा रशना अपश्यं रतस्य या अभिरक्षन्तिगोपाः || 
आत्मानं ते मनसारादजानामवो दिवा पतयन्तं पतंगम | 
शिरो अपश्यं पथिभिः सुगेभिररेणुभिर्जेहमानं पतत्रि || 
अत्रा ते रूपमुत्तममपश्यं जिगीषमाणमिष आ पदेगोः | 
यदा ते मर्तो अनु भोगमानळ आदिद गरसिष्ठ ओषधीरजीगः || 
अनु तवा रथो अनु मर्यो अर्वन्ननु गावो.अनु भगः कनीनाम | 
अनु वरातासस्तव सख्यमीयुरनु देवा ममिरे वीर्यं ते || 
हिरण्यश्र्ङगो.अयो अस्य पादा मनोजवा अवर इन्द्र आसीत | 
देवा इदस्य हविरद्यमायन यो अर्वन्तं परथमो अध्यतिष्ठत || 
ईर्मान्तासः सिलिकमध्यमासः सं शूरणासो दिव्यासो अत्याः | 
हंसा इव शरेणिशो यतन्ते यदाक्षिषुर्दिव्यमज्ममश्वाः || 
तव शरीरं पतयिष्ण्वर्वन तव चित्तं वात इव धरजीमान | 
तव शर्ङगाणि विष्ठिता पुरुत्रारण्येषु जर्भुराणा चरन्ति || 
उप परागाच्छसनं वाज्यर्वा देवद्रीचा मनसा दीध्यानः | 
अजः पुरो नीयते नाभिरस्यानु पश्चात कवयो यन्तिरेभाः || 
उप परागात परमं यत सधस्थमर्वानछा पितरं मातरं च | 
अद्या देवाञ जुष्टतमो हि गम्या अथा शास्ते दाशुषे वार्याणि ||
yadakrandaḥ prathamaṃ jāyamāna udyan samudrāduta vā purīṣāt | 
śyenasya pakṣā hariṇasya bāhū upastutyaṃ mahi jātaṃ te arvan || 
yamena dattaṃ trita enamāyunaghindra eṇaṃ prathamo adhyatiṣṭhat | 
ghandharvo asya raśanāmaghṛbhṇāt sūrādaśvaṃ vasavo nirataṣṭa || 
asi yamo asyādityo arvannasi trito ghuhyena vratena | 
asi somena samayā vipṛkta āhuste trīṇi divi bandhanāni || 
trīṇi ta āhurdivi bandhanāni trīṇyapsu trīṇyantaḥ samudre | 
uteva me varuṇaścantsyarvan yatrā ta āhuḥ paramaṃ janitram || 
imā te vājinnavamārjanānīmā śaphānāṃ saniturnidhānā | 
atrā te bhadrā raśanā apaśyaṃ ṛtasya yā abhirakṣantighopāḥ || 
ātmānaṃ te manasārādajānāmavo divā patayantaṃ pataṃgham | 
śiro apaśyaṃ pathibhiḥ sughebhirareṇubhirjehamānaṃ patatri || 
atrā te rūpamuttamamapaśyaṃ jighīṣamāṇamiṣa ā padeghoḥ | 
yadā te marto anu bhoghamānaḷ ādid ghrasiṣṭha oṣadhīrajīghaḥ || 
anu tvā ratho anu maryo arvannanu ghāvo.anu bhaghaḥ kanīnām | 
anu vrātāsastava sakhyamīyuranu devā mamire vīryaṃ te || 
hiraṇyaśṛṅgho.ayo asya pādā manojavā avara indra āsīt | 
devā idasya haviradyamāyan yo arvantaṃ prathamo adhyatiṣṭhat || 
īrmāntāsaḥ silikamadhyamāsaḥ saṃ śūraṇāso divyāso atyāḥ | 
haṃsā iva śreṇiśo yatante yadākṣiṣurdivyamajmamaśvāḥ || 
tava śarīraṃ patayiṣṇvarvan tava cittaṃ vāta iva dhrajīmān | 
tava śṛṅghāṇi viṣṭhitā purutrāraṇyeṣu jarbhurāṇā caranti || 
upa prāghācchasanaṃ vājyarvā devadrīcā manasā dīdhyānaḥ | 
ajaḥ puro nīyate nābhirasyānu paścāt kavayo yantirebhāḥ || 
upa prāghāt paramaṃ yat sadhasthamarvānachā pitaraṃ mātaraṃ ca | 
adyā devāñ juṣṭatamo hi ghamyā athā śāste dāśuṣe vāryāṇi ||
Next: Hymn 164