Sacred Texts 
Hinduism 
Index 
English 
Rig Veda Book 1 Index 
Previous 
Next 
Rig Veda Book 1 Hymn 162
मा नो मित्रो वरुणो अर्यमायुरिन्द्र रभुक्षा मरुतः परिख्यन | 
यद वाजिनो देवजतस्य सप्तेः परवक्ष्यामो विदथे वीर्याणि || 
यन निर्णिजा रेक्णसा पराव्र्तस्य रतिं गर्भीतां मुखतो नयन्ति | 
सुप्रनजो मेम्यद विश्वरूप इन्द्रापूष्णोः परियमप्येति पाथः || 
एष छागः पुरो अश्वेन वाजिना पूष्णो भागो नीयते विश्वदेव्यः | 
अभिप्रियं यत पुरोळाशमर्वता तवष्टेदेनं सौश्रवसाय जिन्वति || 
यद धविष्यं रतुशो देवयानं तरिर्मानुषाः पर्यश्वं नयन्ति | 
अत्रा पूष्णः परथमो भाग एति यज्ञं देवेभ्यः परतिवेदयन्नजः || 
होताध्वर्युरावया अग्निमिन्धो गरावग्राभ उत शंस्ता सुविप्रः | 
तेन यज्ञेन सवरंक्र्तेन सविष्टेन वक्षणा आप्र्णध्वम || 
यूपव्रस्का उत ये यूपवाहाश्चषालं ये अश्वयूपाय तक्षति | 
ये चार्वते पचनं सम्भरन्त्युतो तेषामभिगूर्तिर्न इन्वतु || 
उप परागात सुमन मे.अधायि मन्म देवानामाशा उप वीतप्र्ष्ठः | 
अन्वेनं विप्रा रषयो मदन्ति देवानां पुष्टे चक्र्मा सुबन्धुम || 
यद वाजिनो दाम सुन्दानमर्वतो या शीर्षण्या रशनारज्जुरस्य | 
यद वा घास्य परभ्र्तमास्ये तर्णं सर्वा ता ते अपि देवेष्वस्तु || 
यदश्वस्य करविषो मक्षिकाश यद वा सवरौ सवधितौ रिप्तमस्ति | 
यद धस्तयोः शमितुर्यन नखेषु सर्वा ता ते अपि देवेष्वस्तु || 
यदूवध्यमुदरस्यापवाति य आमस्य करविषो गन्धो अस्ति | 
सुक्र्ता तच्छमितारः कर्ण्वन्तूत मेधं शर्तपाकं पचन्तु || 
यत ते गात्रादग्निना पच्यमानादभि शूलं निहतस्यावधावति | 
मा तद भूम्यामा शरिषन मा तर्णेषु देवेभ्यस्तदुशद्भ्यो रातमस्तु || 
ये वाजिनं परिपश्यन्ति पक्वं य ईमाहुः सुरभिर्निर्हरेति | 
ये चार्वतो मांसभिक्षामुपासत उतो तेषामभिगूर्तिर्न इन्वतु || 
यन नीक्षणं मांस्पचन्या उखाया या पात्राणि यूष्णासेचनानि | 
ऊष्मण्यापिधाना चरूणामङकाः सूनाःपरि भूषन्त्यश्वम || 
निक्रमणं निषदनं विवर्तनं यच्च पड्बीशमर्वतः | 
यच्च पपौ यच्च घासिं जघास सर्वा ता ते अपि देवेष्वस्तु || 
मा तवाग्निर्ध्वनयीद धूमगन्धिर्मोखा भराजन्त्यभि विक्त जघ्रिः | 
इष्टं वीतमभिगूर्तं वषट्क्र्तं तं देवासः परति गर्भ्णन्त्यश्वम || 
यदश्वाय वास उपस्त्र्णन्त्यधीवासं या हिरण्यान्यस्मै | 
सन्दानमर्वन्तं पड्बीशं परिया देवेष्वा यामयन्ति || 
यत ते सादे महसा शूक्र्तस्य पार्ष्ण्या वा कशया वा तुतोद | 
सरुचेव ता हविषो अध्वरेषु सर्वा ता ते बरह्मणासूदयामि || 
चतुस्त्रिंशद वाजिनो देवबन्धोर्वङकरीरश्वस्य सवधितिःसमेति | 
अछिद्रा गात्रा वयुना कर्णोत परुष-परुरनुघुष्य वि शस्त || 
एकस्त्वष्तुरश्वस्या विशस्ता दवा यन्तारा भवतस्तथर्तुः | 
या ते गात्राणां रतुथा कर्णोमि ता-ता पिण्डनां पर जुहोम्यग्नौ || 
मा तवा तपत परिय आत्मापियन्तं मा सवधितिस्तन्व आ तिष्ठिपत ते | 
मा ते गर्ध्नुरविशस्तातिहाय छिद्रा गात्रण्यसिना मिथू कः || 
न वा उ एतन मरियसे न रिष्यसि देवानिदेषि पथिभिः सुगेभिः | 
हरी ते युञ्जा पर्षती अभूतामुपास्थाद वाजी धुरि रासभस्य || 
सुगव्यं नो वाजी सवश्व्यं पुंसः पुत्रानुत विश्वापुषं रयिम | 
अनागास्त्वं नो अदितिः कर्णोतु कषत्रं नो अश्वो वनतां हविष्मान ||
mā no mitro varuṇo aryamāyurindra ṛbhukṣā marutaḥ parikhyan | 
yad vājino devajatasya sapteḥ pravakṣyāmo vidathe vīryāṇi || 
yan nirṇijā rekṇasā prāvṛtasya ratiṃ ghṛbhītāṃ mukhato nayanti | 
supranajo memyad viśvarūpa indrāpūṣṇoḥ priyamapyeti pāthaḥ || 
eṣa chāghaḥ puro aśvena vājinā pūṣṇo bhāgho nīyate viśvadevyaḥ | 
abhipriyaṃ yat puroḷāśamarvatā tvaṣṭedenaṃ sauśravasāya jinvati || 
yad dhaviṣyaṃ ṛtuśo devayānaṃ trirmānuṣāḥ paryaśvaṃ nayanti | 
atrā pūṣṇaḥ prathamo bhāgha eti yajñaṃ devebhyaḥ prativedayannajaḥ || 
hotādhvaryurāvayā aghnimindho ghrāvaghrābha uta śaṃstā suvipraḥ | 
tena yajñena svaraṃkṛtena sviṣṭena vakṣaṇā āpṛṇadhvam || 
yūpavraskā uta ye yūpavāhāścaṣālaṃ ye aśvayūpāya takṣati | 
ye cārvate pacanaṃ sambharantyuto teṣāmabhighūrtirna invatu || 
upa prāghāt suman me.adhāyi manma devānāmāśā upa vītapṛṣṭhaḥ | 
anvenaṃ viprā ṛṣayo madanti devānāṃ puṣṭe cakṛmā subandhum || 
yad vājino dāma sundānamarvato yā śīrṣaṇyā raśanārajjurasya | 
yad vā ghāsya prabhṛtamāsye tṛṇaṃ sarvā tā te api deveṣvastu || 
yadaśvasya kraviṣo makṣikāśa yad vā svarau svadhitau riptamasti | 
yad dhastayoḥ śamituryan nakheṣu sarvā tā te api deveṣvastu || 
yadūvadhyamudarasyāpavāti ya āmasya kraviṣo ghandho asti | 
sukṛtā tacchamitāraḥ kṛṇvantūta medhaṃ śṛtapākaṃ pacantu || 
yat te ghātrādaghninā pacyamānādabhi śūlaṃ nihatasyāvadhāvati | 
mā tad bhūmyāmā śriṣan mā tṛṇeṣu devebhyastaduśadbhyo rātamastu || 
ye vājinaṃ paripaśyanti pakvaṃ ya īmāhuḥ surabhirnirhareti | 
ye cārvato māṃsabhikṣāmupāsata uto teṣāmabhighūrtirna invatu || 
yan nīkṣaṇaṃ māṃspacanyā ukhāyā yā pātrāṇi yūṣṇaāsecanāni | 
ūṣmaṇyāpidhānā carūṇāmaṅkāḥ sūnāḥpari bhūṣantyaśvam || 
nikramaṇaṃ niṣadanaṃ vivartanaṃ yacca paḍbīśamarvataḥ | 
yacca papau yacca ghāsiṃ jaghāsa sarvā tā te api deveṣvastu || 
mā tvāghnirdhvanayīd dhūmaghandhirmokhā bhrājantyabhi vikta jaghriḥ | 
iṣṭaṃ vītamabhighūrtaṃ vaṣaṭkṛtaṃ taṃ devāsaḥ prati ghṛbhṇantyaśvam || 
yadaśvāya vāsa upastṛṇantyadhīvāsaṃ yā hiraṇyānyasmai | 
sandānamarvantaṃ paḍbīśaṃ priyā deveṣvā yāmayanti || 
yat te sāde mahasā śūkṛtasya pārṣṇyā vā kaśayā vā tutoda | 
sruceva tā haviṣo adhvareṣu sarvā tā te brahmaṇāsūdayāmi || 
catustriṃśad vājino devabandhorvaṅkrīraśvasya svadhitiḥsameti | 
achidrā ghātrā vayunā kṛṇota paruṣ-paruranughuṣya vi śasta || 
ekastvaṣturaśvasyā viśastā dvā yantārā bhavatastathaṛtuḥ | 
yā te ghātrāṇāṃ ṛtuthā kṛṇomi tā-tā piṇḍanāṃ pra juhomyaghnau || 
mā tvā tapat priya ātmāpiyantaṃ mā svadhitistanva ā tiṣṭhipat te | 
mā te ghṛdhnuraviśastātihāya chidrā ghātraṇyasinā mithū kaḥ || 
na vā u etan mriyase na riṣyasi devānideṣi pathibhiḥ sughebhiḥ | 
harī te yuñjā pṛṣatī abhūtāmupāsthād vājī dhuri rāsabhasya || 
sughavyaṃ no vājī svaśvyaṃ puṃsaḥ putrānuta viśvāpuṣaṃ rayim | 
anāghāstvaṃ no aditiḥ kṛṇotu kṣatraṃ no aśvo vanatāṃ haviṣmān ||
Next: Hymn 163