Sacred Texts 
Hinduism 
Index 
English 
Rig Veda Book 1 Index 
Previous 
Next 
Rig Veda Book 1 Hymn 161
किमु शरेष्ठः किं यविष्ठो न आजगन किमीयते दूत्यं कद यदूचिम | 
न निन्दिम चमसं यो महाकुलो.अग्ने भरातर्द्रुण इद भूतिमूदिम || 
एकं चमसं चतुरः कर्णोतन तद वो देवा अब्रुवन तद व आगमम | 
सौधन्वना यद्येवा करिष्यथ साकं देवैर्यज्ञियासो भविष्यथ || 
अग्निं दूतं परति यदब्रवीतनाश्वः कर्त्वो रथ उतेह कर्त्वः | 
धेनुः कर्त्वा युवशा कर्त्वा दवा तानि भरातरनु वः कर्त्व्येमसि || 
चक्र्वांस रभवस्तदप्र्छत कवेदभूद यः सय दूतो न आजगन | 
यदावाख्यच्चमसाञ्चतुरः कर्तानादित तवष्टा गनास्वन्तर्न्यानजे || 
हनामैनानिति तवष्टा यदब्रवीच्चमसं ये देवपानमनिन्दिषुः | 
अन्या नामानि कर्ण्वते सुते सचानन्यैरेनान्कन्या नामभि सपरत || 
इन्द्रो हरी युयुजे अश्विना रथं बर्हस्पतिर्विश्वरूपामुपाजत | 
रभुर्विभ्वा वाजो देवानगछत सवपसो यज्ञियम्भागमैतन || 
निश्चर्मणो गामरिणीत धीतिभिर्या जरन्ता युवशा ताक्र्णोतन | 
सौधन्वना अश्वादश्वमतक्षत युक्त्वा रथमुप देवानयातन || 
इदमुदकं पिबतेत्यब्रवीतनेदं वा घा पिबता मुञ्जनेजनम | 
सौधन्वना यदि तन नेव हर्यथ तर्तीये घ सवने मादयाध्वै || 
आपो भूयिष्ठा इत्येको अब्रवीदग्निर्भूयिष्ठ इत्यन्यो अब्रवीत | 
वधर्यन्तीं बहुभ्यः परैको अब्रवीद रता वदन्तश्चमसानपिंशत || 
शरोणामेक उदकं गामवजति मांसमेकः पिंशति सूनयाभ्र्तम | 
आ निम्रुचः शक्र्देको अपभरत किं सवित पुत्रेभ्यः पितरा उपावतुः || 
उद्वत्स्वस्मा अक्र्णोतन तर्णं निवत्स्वपः सवपस्यय नरः | 
अगोह्यस्य यदसस्तना गर्हे तदद्येदं रभवो नानु गछथ || 
सम्मील्य यद भुवना पर्यसर्पत कव सवित तात्या पितर वासतुः | 
अशपत यः करस्नं व अददे यः पराब्रवीत परोतस्म अब्रवीतन || 
सुषुप्वांस रभवस्तदप्र्छतागोह्य क इदं नो अबूबुधत | 
शवानं बस्तो बोधयितारमब्रवीत सम्वत्सर इदमद्या वयख्यत || 
दिवा यन्ति मरुतो भूम्याग्निरयं वातो अन्तरिक्षेण यति | 
अद्भिर्यति वरुणः समुद्रैर्युष्मानिछन्तः शवसो नपातः ||
kimu śreṣṭhaḥ kiṃ yaviṣṭho na ājaghan kimīyate dūtyaṃ kad yadūcima | 
na nindima camasaṃ yo mahākulo.aghne bhrātardruṇa id bhūtimūdima || 
ekaṃ camasaṃ caturaḥ kṛṇotana tad vo devā abruvan tad va āghamam | 
saudhanvanā yadyevā kariṣyatha sākaṃ devairyajñiyāso bhaviṣyatha || 
aghniṃ dūtaṃ prati yadabravītanāśvaḥ kartvo ratha uteha kartvaḥ | 
dhenuḥ kartvā yuvaśā kartvā dvā tāni bhrātaranu vaḥ kṛtvyemasi || 
cakṛvāṃsa ṛbhavastadapṛchata kvedabhūd yaḥ sya dūto na ājaghan | 
yadāvākhyaccamasāñcaturaḥ kṛtānādit tvaṣṭā ghnāsvantarnyānaje || 
hanāmaināniti tvaṣṭā yadabravīccamasaṃ ye devapānamanindiṣuḥ | 
anyā nāmāni kṛṇvate sute sacānanyairenānkanyā nāmabhi sparat || 
indro harī yuyuje aśvinā rathaṃ bṛhaspatirviśvarūpāmupājata | 
ṛbhurvibhvā vājo devānaghachata svapaso yajñiyambhāghamaitana || 
niścarmaṇo ghāmariṇīta dhītibhiryā jarantā yuvaśā tākṛṇotana | 
saudhanvanā aśvādaśvamatakṣata yuktvā rathamupa devānayātana || 
idamudakaṃ pibatetyabravītanedaṃ vā ghā pibatā muñjanejanam | 
saudhanvanā yadi tan neva haryatha tṛtīye gha savane mādayādhvai || 
āpo bhūyiṣṭhā ityeko abravīdaghnirbhūyiṣṭha ityanyo abravīt | 
vadharyantīṃ bahubhyaḥ praiko abravīd ṛtā vadantaścamasānapiṃśata || 
śroṇāmeka udakaṃ ghāmavajati māṃsamekaḥ piṃśati sūnayābhṛtam | 
ā nimrucaḥ śakṛdeko apabharat kiṃ svit putrebhyaḥ pitarā upāvatuḥ || 
udvatsvasmā akṛṇotana tṛṇaṃ nivatsvapaḥ svapasyaya naraḥ | 
aghohyasya yadasastanā ghṛhe tadadyedaṃ ṛbhavo nānu ghachatha || 
sammīlya yad bhuvanā paryasarpata kva svit tātyā pitara vāsatuḥ | 
aśapata yaḥ karasnaṃ va adade yaḥ prābravīt protasma abravītana || 
suṣupvāṃsa ṛbhavastadapṛchatāghohya ka idaṃ no abūbudhat | 
śvānaṃ basto bodhayitāramabravīt samvatsara idamadyā vyakhyata || 
divā yanti maruto bhūmyāghnirayaṃ vāto antarikṣeṇa yati | 
adbhiryati varuṇaḥ samudrairyuṣmānichantaḥ śavaso napātaḥ ||
Next: Hymn 162