Sacred Texts 
Hinduism 
Index 
English 
Rig Veda Book 1 Index 
Previous 
Next 
Rig Veda Book 1 Hymn 160
ते हि दयावाप्र्थिवी विश्वशम्भुव रतावरी रजसो धारयत्कवी | 
सुजन्मनी धिषणे अन्तरीयते देवो देवी धर्मणा सूर्यः शुचिः || 
उरुव्यचसा महिनी असश्चता पिता माता च भुवनानि रक्षतः | 
सुध्र्ष्टमे वपुष्ये न रोदसी पिता यत सीमभि रूपैरवासयत || 
स वह्निः पुत्रः पित्रोः पवित्रवान पुनाति धीरो भुवनानि मायया | 
धेनुं च पर्श्निं वर्षभं सुरेतसं विश्वाहा शुक्रं पयो अस्य दुक्षत || 
अयं देवानामपसामपस्तमो यो जजान रोदसी विश्वशम्भुवा | 
वि यो ममे रजसी सुक्रतूययाजरेभि सकम्भनेभिःसमान्र्चे || 
ते नो गर्णाने महिनी महि शरवः कषत्रं दयावाप्र्थिवी धासथो बर्हत | 
येनाभि कर्ष्टीस्ततनाम विश्वहा पनाय्यमोजो अस्मे समिन्वतम ||
te hi dyāvāpṛthivī viśvaśambhuva ṛtāvarī rajaso dhārayatkavī | 
sujanmanī dhiṣaṇe antarīyate devo devī dharmaṇā sūryaḥ śuciḥ || 
uruvyacasā mahinī asaścatā pitā mātā ca bhuvanāni rakṣataḥ | 
sudhṛṣṭame vapuṣye na rodasī pitā yat sīmabhi rūpairavāsayat || 
sa vahniḥ putraḥ pitroḥ pavitravān punāti dhīro bhuvanāni māyayā | 
dhenuṃ ca pṛśniṃ vṛṣabhaṃ suretasaṃ viśvāhā śukraṃ payo asya dukṣata || 
ayaṃ devānāmapasāmapastamo yo jajāna rodasī viśvaśambhuvā | 
vi yo mame rajasī sukratūyayājarebhi skambhanebhiḥsamānṛce || 
te no ghṛṇāne mahinī mahi śravaḥ kṣatraṃ dyāvāpṛthivī dhāsatho bṛhat | 
yenābhi kṛṣṭīstatanāma viśvahā panāyyamojo asme saminvatam ||
Next: Hymn 161