Sacred Texts 
Hinduism 
Index 
English 
Rig Veda Book 1 Index 
Previous 
Next 
Rig Veda Book 1 Hymn 159
पर दयावा यज्ञैः पर्थिवी रताव्र्धा मही सतुषे विदथेषु परचेतसा | 
देवेभिर्ये देवपुत्रे सुदंससेत्था धिया वार्याणि परभूषतः || 
उत मन्ये पितुरद्रुहो मनो मातुर्महि सवतवस्तद धवीमभिः | 
सुरेतसा पितरा भूम चक्रतुरुरु परजाया अम्र्तंवरीमभिः || 
ते सूनवः सवपसः सुदंससो मही जज्ञुर्मातरा पूर्वचित्तये | 
सथातुश्च सत्यं जगतश्च धर्मणि पुत्रस्य पाथः पदमद्वयाविनः || 
ते मायिनो ममिरे सुप्रचेतसो जामी सयोनी मिथुना समोकसा | 
नव्यं-नव्यं तन्तुमा तन्वते दिवि समुद्रे अन्तः कवयः सुदीतयः || 
तद राधो अद्य सवितुर्वरेण्यं वयं देवस्य परसवे मनामहे | 
अस्मभ्यं दयावाप्र्थिवी सुचेतुना रयिं धत्तं वसुमन्तं शतग्विनम ||
pra dyāvā yajñaiḥ pṛthivī ṛtāvṛdhā mahī stuṣe vidatheṣu pracetasā | 
devebhirye devaputre sudaṃsasetthā dhiyā vāryāṇi prabhūṣataḥ || 
uta manye pituradruho mano māturmahi svatavastad dhavīmabhiḥ | 
suretasā pitarā bhūma cakratururu prajāyā amṛtaṃvarīmabhiḥ || 
te sūnavaḥ svapasaḥ sudaṃsaso mahī jajñurmātarā pūrvacittaye | 
sthātuśca satyaṃ jaghataśca dharmaṇi putrasya pāthaḥ padamadvayāvinaḥ || 
te māyino mamire supracetaso jāmī sayonī mithunā samokasā | 
navyaṃ-navyaṃ tantumā tanvate divi samudre antaḥ kavayaḥ sudītayaḥ || 
tad rādho adya saviturvareṇyaṃ vayaṃ devasya prasave manāmahe | 
asmabhyaṃ dyāvāpṛthivī sucetunā rayiṃ dhattaṃ vasumantaṃ śataghvinam ||
Next: Hymn 160