Sacred Texts 
Hinduism 
Index 
English 
Rig Veda Book 1 Index 
Previous 
Next 
Rig Veda Book 1 Hymn 158
वसू रुद्रा पुरुमन्तू वर्धन्ता दशस्यतं नो वर्षणावभिष्टौ | 
दस्रा ह यद रेक्ण औचथ्यो वां पर यत सस्राथेकवाभिरूती || 
को वां दाशत सुमतये चिदस्यै वसू यद धेथे नमसा पदे गोः | 
जिग्र्तमस्मे रेवतीः पुरन्धीः कामप्रेणेव मनसा चरन्ता || 
युक्तो ह यद वां तौग्र्याय पेरुर्वि मध्ये अर्णसो धायि पज्रः | 
उप वामवः शरणं गमेयं शूरो नाज्म पतयद्भिरेवैः || 
उपस्तुतिरौचथ्यमुरुष्येन मा मामिमे पतत्रिणी वि दुग्धाम | 
मा मामेधो दशतयश्चितो धाक पर यद वां बद्धस्त्मनि खादति कषाम || 
न मा गरन नद्यो मात्र्तमा दासा यदीं सुसमुब्धमवाधुः | 
शिरो यदस्य तरैतनो वितक्षत सवयं दास उरो अंसावपि गध || 
दीर्घतमा मामतेयो जुजुर्वान दशमे युगे | 
अपामर्थं यतीनां बरह्मा भवति सारथिः ||
vasū rudrā purumantū vṛdhantā daśasyataṃ no vṛṣaṇāvabhiṣṭau | 
dasrā ha yad rekṇa aucathyo vāṃ pra yat sasrātheakavābhirūtī || 
ko vāṃ dāśat sumataye cidasyai vasū yad dhethe namasā pade ghoḥ | 
jighṛtamasme revatīḥ purandhīḥ kāmapreṇeva manasā carantā || 
yukto ha yad vāṃ taughryāya perurvi madhye arṇaso dhāyi pajraḥ | 
upa vāmavaḥ śaraṇaṃ ghameyaṃ śūro nājma patayadbhirevaiḥ || 
upastutiraucathyamuruṣyen mā māmime patatriṇī vi dughdhām | 
mā māmedho daśatayaścito dhāk pra yad vāṃ baddhastmani khādati kṣām || 
na mā gharan nadyo mātṛtamā dāsā yadīṃ susamubdhamavādhuḥ | 
śiro yadasya traitano vitakṣat svayaṃ dāsa uro aṃsāvapi ghdha || 
dīrghatamā māmateyo jujurvān daśame yughe | 
apāmarthaṃ yatīnāṃ brahmā bhavati sārathiḥ ||
Next: Hymn 159